________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयालिकामा
मूलम्
तएणं से कूणिए राया दुचं पि दूयं सदावित्ता एवं वयासीगच्छह णं तुमं देवाणुप्पिया ! वेसालिं नयरिं, तत्थ णं तुमं मम अजगं चेडगं रायं जाव एवं वदाहि-एवं खलु सामी ! कूणिए राया विनवेइजाणि काणि रयणाणि समुप्पजंति सव्वाणि ताणि रायकुलगामीणि, सेणियस्स रनो रजसिरिं करेमाणस्स पालेमाणस्स दुवे रयणा समुप्पन्ना, तं जहा-सेयणए गंधहत्थी, अट्ठारसवंके हारे, तणं तुब्भे सामी ! रायकुलपरंपरागयं ठिइयं अलोवेमाणा सेयणगं गन्धहत्यिं अट्ठारसर्वकं हारं कूणियस्स रन्नो पञ्चप्पिणह, वेहल्लं कुमारं पेसेह।
तए णं से दूए कूणियस्स रन्नो तहेव जाव वद्धावित्ता एवं वयासीएवं खलु सामी ! कूणिए राया विनवेइ-जाणि काणित्ति जाव वेहल्लं कुमारं पेसेह ।
छायाततः खलु स कुणिको राजा द्वितीयमपि दूतं शब्दयिता एवमवादीगच्छ खलु त्वं देवानुप्रिय ! वैशाली नगरी, तत्र खलु त्वं मम आर्यकं चेटकं राजानं यावद् एवं वद-एवं खलु स्वामिन् ! कूणिको राजा विज्ञपयति-यानि कानि रत्नानि समुत्पद्यन्ते सर्वाणि तानि राजकुलगामीनि, श्रेणिकस्य राज्ञो राज्यश्रियं कुर्वतः पालयतो द्वे रत्ने समुत्पन्ने, तद्यथा-सेचनको गन्धहस्ती, अष्टादशवक्रो हारः, तत्खलु यूयं स्वामिन् ! राजकुलपरम्परागतां स्थितिमलोपयन्तः सेचनकं गन्धहस्तिनम् , अष्टादशवकं च हारं कणिकाय राज्ञे प्रत्यर्पयत, वैहल्ल्यं कुमारं प्रेषयत ।
For Private and Personal Use Only