________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
निरयावलकाar
दारगं करतलपुडेणं गिoes गिण्हित्ता, जेणेव असोगवणिया तेणेव उवागच्छर, उवागच्छित्ता तं दारगं एगंते उक्कुरुडियाए उज्झाइ । तए णं तेणं दारएणं एंगते उक्कुरुडियाए उज्झितेणं समाणेणं सा असोगवणिया उज्जोरिया यावि होत्था ।
तणं से सेणिए राया इमीसे कहाए लट्ठे समाणे जेणेव असोगवणिया तेणेव उवागच्छ उवागच्छित्ता, तं दारगं एगंते उक्कुरुडियाए उज्झियं पासेइ, पासित्ता आसुरुत्ते जाव मिसिमिसेमाणे तं दारगं करतलपुडेणं गिण्हs गिण्डित्ता, जेणेव वेलणा देवी तेणेव उवागच्छर, उवागच्छित्ता चेल्लणं देवि उच्चावयाहिं आओसणाहिं, आओस आओसित्ता उच्चावयाहिं निम्भच्छगाहिं निब्भच्छे, निन्भच्छित्ता एवं उद्धंसणाहिं उद्धंसेइ, उद्धंसित्ता एवं वयासी - किस्स णं तुमं मम पुत्तं एगंते उक्कुरुडियाए उज्झाबेसि ? त्तिकहुँ चेलणं देविं उच्चावय सवहसावियं करेइ करिता, एवं वयासी तुमं णं देवाशुप्पिए ! एवं दारगं अणुपुव्वेणं सारक्खमाणी संगोवेमाणी संवढेहि ।
तणं सा चेल्लणा देवी सेणिएणं रन्ना एवं वृत्ता समाणी लज्जिया विलिया विड्डा करयलपरिग्गहियं० सेणियस्स रन्नो विणणं एयमहं पडिसुणेइ, पडिसृणित्ता, तं दारय अणुपुव्वेणं सारक्खमाणी संगोवेमाणी संइ ॥ ३४ ॥
छाया
ततः खलु तस्याश्रेल्लनाया देव्या अयमेतद्रूपो यावत् समुदपद्यत - यदि तावद अनेन दारकेण गर्भगतेन चैव पितुरुदरवलिमांसानि खादितानि वम ज्ञायते खलु एष दारकः संवर्द्धमानः अस्माकं कुलस्यान्तकरो भविष्यति तच्छ्रेयः खलु अस्माकम् एनं दारकमेकान्ते उत्कुरुटिकायामुज्झितुम्, एवं
For Private and Personal Use Only