________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ततः खलु सा चेलना देवी नवसु मासेषु सुकुमारं सुरूपं दारकं पुत्रं प्रजाता = प्रजनितवती ॥ ३३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका कूणिकजन्म
तान्ता - खेदं प्राप्ता, परितान्ता-विशेषतः खिन्ना, निर्विण्णा - अतिशयितखेदापना, अकामिका=स्वकार्यसम्पादनाऽसमर्थतया वाच्छारहिता, अत एव अपस्ववशापराधीना आर्तत्रशार्तदुःखार्ता - आर्तवशम् = आर्तध्यानवश्यताम् ऋता = गताः ( प्राप्ता ) इति आर्तवार्ता सा चासौ दुःखेनार्ता - सा तथा - आर्तध्यानविवशीभूता दुःखिता सती तं गर्भ परिवहति ।
१३३
बहुप्रतिपूर्णेषु यावत्
मूलम् -
तणं तीसे चेलणाए देवीए इमे एयारूवे जाव समुप्पज्जित्था - ज ताव इमेणं दारएणं गव्भगएणं चैव पिउणो उदरवलिमंसाई खाइयाई, तं न नज्जइ णं एसदारए संमाणे अम्हं कुलस्स अंतकरे भविस्सइ, तं सेयं खलु अम्हं एयं दारगं उक्कुरुडियाए, उज्झा वित्तए एवं संपेहेर, संपेहिचा दासचेडिं सहावेइ सद्दावित्ता एवं बयासी - गच्छ गं तुमं देवाशुप्पिए. 1 एयं दारगं एगते उक्कुरुडियाए उज्झाहि ।
तणं सा दासचेंडी लगाए देवीए एवं वृत्ता समाणी करयल० जाव कट्टु चेलणाए देवीए एयमहं विणएणं पडिमुणेइ, पडिसृणित्ता तं
For Private and Personal Use Only
खेदको प्राप्त हुई, अपने इच्छित कार्यके विफल होनेसे असमर्थ हुई और आर्तध्यान दुःखी होकर गर्भका पालन करने लगी, और फिर नौ मास बीतनेपर सुकुमार एवं सुन्दर पुत्रको जन्म दिया ॥ ३३ ॥
યુક્ત થઇ અને ધારેલું કાર્ય આમ નિષ્ફલ થવાથી પોતે અસમર્થ થઈ અને આત્ ધ્યાનવશ દુ:ખી થઈને ગર્ભનું પાલન કરવા લાગી. તા નવ આ વીસા
पछी सहभार भने सुंदर पुत्रने जन्म भयो (33)