________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
निरयावलिकासन
मूलम्तए णं सा चेलणा देवी तं गम्भं जाहे नो संचाएइ बहूहिं गब्भसाडणेहि य जाव गभविद्धंसणेहि य साडित्तए वा जाव विद्धंसित्तए वा, ताहे संता तंता परितंता निम्विन्ना समाणा अकामिया अवसवसा अट्टक्सट्टदुइटा तं गम्भं परिवहइ ।
तए णं सा चेलणा देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव सोमालं सुरूवं दारयं पयाया ॥ ३३॥
छाया
ततः खलु सा चेल्लना देवी तं गर्भ यदा नो शक्नोति बहुभिर्गर्भशातनैश्च यावद् गर्भविध्वंसनैश्च शातयितुं वा यावद् विध्वंसयितुं वा तदा शान्ता तान्ता परितान्ता निविण्णा सती अकामिका अपस्ववशा आविशातदुःखार्ता तं गर्भ परिवहति ।
ततः खलु सा चेलना देवी नवसु मासेषु बहुमतिपूर्णेषु यावत् मुकुमारं मुरूपं दारकं प्रजाता ॥३३॥
. टीका'तएणं सा'' इत्यादि-ततः गर्भविध्वंसनप्रयासवैफल्यानन्तरं सा चेल्लना देवी यदा तं गर्भ नाशयितुं नो शक्नोति तदा श्रान्तालानिं प्राप्ता,
' तएणं. सा.' इत्यादि. बादमें रामी अपने प्रयासके त्रिफल होनेके कारण ग्लामिको. प्राप्त हुई,
'तएणं सात्यहि પછી રાણી પિતાના પ્રયાસમાં નિષ્ફલ જવાથી અફસોસ કરવા લાગી ખેદ
For Private and Personal Use Only