SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुपरबोधिनी टीका चेल्लना रानीका दोहद . १२९ तीत्यर्थः, विराव्य-स्थापयित्रा बस्तिपुटकेन वेष्टयति, वेष्टयिना स्रवन्तीकरणेन करोति-स्यन्दमानीकरोति, कृता उपरि पासादे चेल्लनां देवीम् अवलोकनवरगताम्=सम्यनिरीक्षणपरां स्थापयति, यथा सा सम्यग् द्रष्टुं शकुयात्तथा मासादोपर्युपवेशयति, स्थापयित्वा, चेल्लनाया देव्या अधाम्नीचैः सपर्श-समानवामदक्षिणपाई सप्रतिदिक्-समानप्रतिदिग्भागं सर्वथा चेल्लनासंमुखं यथा स्यात्तथा श्रेणिकं राजानं शयनीये उत्तानकं निषादयति-किश्चिदन्धकाराघृतपदेशे शाययति । श्रेणिकस्य राज्ञ उदरवलिमांसानि, कल्पनीकल्पितानि-शस्त्रकर्तितानीव करोति, कृत्वा तच्च-मांसं रुधिरं च भाजने पक्षिपति-निदधाति । ततः खलु स श्रेणिको राजा अलीकमच्छी-कपटमूर्छा करोति, कृत्वा मुहूर्तान्तरेण अन्योऽन्येन परस्परेण सार्द्ध संलपन्-वार्तालापं कुर्वन् तिष्ठति । होता था जैसे उससे रक्त झरता हो। तत्पश्चात् रानीको ऊपर-महलमें बुलवाई और उस दृश्यको देख सके एसे योग्य सुविधाजनक स्थानपर बैठाई। बाद राजाको जिसे रानी ठीक तरहसे देख सके ऐसे तथा कुछ अन्धकारवाले स्थानपर सुलाया, फिर राजाके पेटपर बँधे हुए उस मांसको कतरनी ( कैंची ) से काट-काटकर बर्तनमें रख दिया, कुछ देर तक राजा झूठी मूछोंमें पडे रहे, और बाद आपसमें बात-चीत करने लगे। લાગતું હતું કે જાણે તેમાંથી લેહી ઝરતું હોય. ત્યાર પછી રાણીને ઉપર-મહેલમાં બોલાવી તથા તે આ દેખાવ જોઈ શકે એવાં એગ્ય સુવિધાજનક સ્થાને બેસાડી પછી રાજાને જેમ રાણી બરાબર જોઈ શકે તેવા અને થોડા અંધકારવાળા સ્થાને સુવાડ્યા. પછી રાજાના પેટ ઉપર બાંધેલાં તે માંસ કાતરથી કાપી–કાપીને વાસણમાં રાખી દીધું. થોડા વખત સુધી રાજા એટી મૂછમાં પડ્યા રહ્યા અને પછી આપસમાં વાત કરવા લાગ્યા For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy