________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
निरयापलिका - ततः स खलु अभयकुमारः श्रेणिकस्य राज्ञः उदरवलिमांसानि गृह्णाति, गृहीत्वा यत्रैव चेल्लना देवी तत्रैवोपागच्छति; उपागत्य च चेल्लनाया देव्याः उपनयति-समीपे स्थापयति । .
____ ततः खलु सा चेल्लना देवी श्रेणिकस्य राज्ञस्तैरुदरवलिमासैः शुलैः= पक्वैः, यावद् दोहदं विनयति-पूरयति ।
ततः खलु सा चेल्लना देवी सम्पूर्णदोहदा सम्पूर्णमनोरथा एवं सम्मानितदोहदा आदृतदोहदा, विच्छिन्नदोहदा इष्टवस्तुमाप्त्याऽन्यवस्त्वभिलाषरहिता तं गर्भ सुखं सुखेन परिवहति-धारयति ॥३१॥
तए णं तीसे चेल्लणाए देवीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे जाव समुपजित्था, जइ ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उदरवलिमंसाणि खाइयाणि तं सेयं खलु मम एवं गभं साडित्तए वा गालित्तए वा विद्धंसित्तए वा, एवं संपेहेइ संपेहित्ता तं गभं बहूहिं गब्भसाडणेहि य गब्भपाडणेहि य गभगालणेहि य गम्भविद्धंसणेहि य इच्छइ साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, नो चेव णं से गब्भे सडइ वा पडइ वा गलइ वा विद्धंसइ वा ॥३२॥
छाया.. ततः खलु तस्याश्चेल्लनाया देव्या अन्यदा कदाचित् पूर्वरात्रापररात्र
इस प्रकार अभयकुमारने रानीका. दोहद पूरा किया। रानी अपने दोहदके पूर्ण होनेपर सुखपूर्वक गर्भको धारण करने लगी ॥ ३१ ॥
આવી રીતે અભયકુમારે રાણીને દેહદ (ઈચ્છા) પુરે કયો. રાણી પિતાને દેહદ પુરો થવાથી ગર્ભ ધારણ કરતી સુખ પૂર્વક રહેવા લાગી. (૩૧)
For Private and Personal Use Only