________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. १२८
निरयावलिकासत्र - ततः खलु सः अभयकुमारः श्रेणिकस्य राज्ञः उदरवलिमांसानि गृह्णाति, गृहीत्वा यत्रैव चेल्लमा देवी तत्रैवोपागच्छति, उपागत्य चेल्लनाया देव्या उपनयति । ___ततः खलु सा चेल्लना देवी श्रेणिकस्य राज्ञस्तैरुदरवलिमासैः शूलैविद् दोहदं विनयति।
ततः खलु सा चेल्लना देवी सम्पूर्णदोहदा एवं संमानितदोहदा विच्छिन्नदोहदा तं गर्भ सुखं-मुखेन परिवहति ॥ ३१॥
टीका__ 'तएणं से' इत्यादि-ततः तदनन्तरं सः अभयः कुमारः तद्-उपनीतम्-आर्द्रम् मांसं रुधिरं कल्पनीकल्पितं-कल्पनी कर्तरिका ‘कतरणी' इति भाषायाम् , तया कल्पितं–कर्तितं करोति, कल्पशब्दोऽत्र छेदनार्थकः, उक्तश्च–'सामर्थ्य वर्णनायां च, छेदने करणे तथा ।
औपम्ये चाधिवासे च, कल्प-शब्दं विदुर्बुधाः ॥१॥' - कृला यत्रैव श्रेणिको राजा तत्रैवोपागच्छति, उपागत्य श्रेणिकं राजानं रहसिगतम् एकान्तेस्थितं शयनीये-शय्यायाम् उत्तानक-उत्तानं निषादयति शाययति, निषाध-शाययिता श्रेणिकस्योदरवलिषु उदरभागेषु तद्-उपनीतम् आई मासं रुधिरं च विरावयति-धातूनामनेकार्थवादुपसर्गबलाद्वा स्थापय
'तएणं से' इत्यादि
उसके बाद अभयकुमारने एकान्त स्थानमें राजाको सीधा सुलाकर उनके - पेटपर उस मांस-लोथडेको रक्खा, फिर उसे बस्तिचर्मसे बांधा, वह ऐसा प्रतीत
'तएणं से' त्याहि
પછી અભયકુમારે એકાંત સ્થાનમાં રાજાને સીધા (ચીતા) સુવડાવી તેના સ્ટ ઉપર તે માંસના લેથ ને રાખ્યા પછી તેને બસ્તીચર્મથી બાંધ્યું. તે એવું
For Private and Personal Use Only