________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। सुन्दरबोधिनो टोका चेल्लना रानीका दोहद वरगयं ठवावेइ, उवावित्ता चेल्लणाए देवीए अहे सपखं. सपडिदिसि सेणियं रायं सयणिज्जंसि उत्ताणगं निवजावेइ, सेणियस्स रमो उदरवलिमंसाई कप्पणीकप्पियाई करेइ, करित्ता से य भायणंसि पक्खिवति ।
तएणं से सेणिए राया अलियमुच्छियं करेइ करिता मुहुत्तंतरेणं अन्नमन्त्रेणं सद्धिं संलवमाणे चिट्ठइ । .. तएणं से अभयकुमारे सेणियस्स रनो उदरवलिमसाई गिण्हेइ, गिण्डित्ता जेणेव चेल्लणा देवी तेणेव उवागच्छइ, उवाच्छित्ता चेल्लणाए
देवीए उवणेइ । . तएणं सा चेल्लणा देवी सेणियस्स रन्नो तेहिं उदरवलिमंसेहिं सोल्लेहि
जाव दोहलं विणेइ । .. तएणं सा चेल्लणा देवी संपुण्णदोहला एवं संमाणियदोहला विच्छिन्नदोहला तं गब्भं सुहं मुहेणं परिवहइ ॥३१॥
छायाततः खलु सः अभयः कुमारस्तभाई मासं रुधिरं कल्पनीकल्पित करोति, कृत्वा यत्रैव श्रेणिको राजा तत्रैवोपागच्छति, उपागत्य श्रेणिकं राजानं रहसिगतं शयनीये उत्तानकं निषादयति, निषाद्य श्रेणिकस्योदरवलिषु तदा मांस रुधिरं विरावयति, विराव्य, बस्तिपुटकेन वेष्टयति, वेष्टयित्वा स्रवन्तीकरणेन करोति, कृत्वा चेल्लनां देवीमुपरिभासादे अवलोकनवरगतां स्थापयति, स्थापयित्वा चेल्लनाया देव्या अधः सपक्षं सप्रतिदिक् श्रेणिकं राजानं. शयनीये उत्तानकं निषादयति, श्रेणिकस्य राज्ञ उदरवलिमांसानि कल्पनीकल्पितानि करोति, कृत्वा तच्च भाजने प्रक्षिपति ।
ततः खलु स श्रेणिको राजा अलीकछी करोति, कृत्वा मुहूर्तान्तरेण अन्योऽन्येन सार्दै सलपन् तिष्ठति ।
For Private and Personal Use Only