________________
Shri Mahavir Jain Aradhana Kendra
8R1
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलिका सूत्र
मूलम् -
इमं च णं अभए कुमारे पहाए जाव शरीरे, सयाओ गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उबट्टाणसाला जेणेव सेणिए राया तेणेव उवागच्छर, उवागच्छित्ता सेणियं रायं ओहय० जाव कियायमाणं पास, पासित्ता एवं वयासी - अन्नया णं ताओ ! तुन्भे ममं पासित्ता es जाव हियया भवह किन्नं ताओ ! अज्ज तुब्भे ओहय० जाव झियायह ? तं जइणं अहं ताओ ! एयस्स अट्ठस्स अरिहे सवणयाए तो णं तुब्भे मम एयम जहाभूयमवित असंदिद्धं परिकहेह, जाणं अहं तस्स अट्ठस्स अंतगमणं करोमि । तएण से सेणिए राया अभयं कुमारं एवं वयासी - णत्थि णं पुत्ता ! से केइ अ जस्स णं तुमं अणरिहे सत्रणयाए, एवं खलु पुत्ता ! तव चुलमाया लगाए देवीए तस्स ओरालस्स जाव महासुमिणस्स तिह मासाणं बहुपडिपुन्नाणं जाव उयरवलिमंसेहिं सोल्लेहि य जात्र दोहलं विर्णेति ।
For Private and Personal Use Only
तरणं सा चेल्लणा देवी तंसि दोहलंसि अविणिज्जमाणंसि मुक्का जात्र झियायई । तरणं अहं पुत्ता ! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहिं य जाव दिई वा अर्विदमाणे ओहय० जाव कियामि । तरणं से अमर कुमारें सेणियं राय एवं वयासी - माणं ताओ ! तुब्भे ओहय० जाव झियायह, अहं णं तह जत्तिहामि, जहाणं मम चुल्लमाउयाए वेल्लणाए देवीए तस्स दोहलस्स संपत्ती भविस्सइ-त्ति कट्टु सेणियं रायं ताहिं इट्ठाहिं जाव समासासे, समासासित्ता जेणेव सए गिए तेणेव उवागच्छइ, उवागच्छिता अभिंतरए रहस्सिए ठाणिज्जे पुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी- गच्छहणं तुब्भे देवाणुप्पिया ! सुणाओ अल्लं मंसं रुहिरं वत्थिपुडगं च गिन्छ । तरणं ते ठाणिज्जा पुरिसा अभयेणं कुमारेणं एवं बुत्ता समाणा हट्ट करतल० जाव पडिसुणेचा अभ्यस्त कुमारस्स अंतियाओ