________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका चेल्लना रानोका दोहद
१२१
भिमुखः = पूर्वाभिमुखः सन् निषीदति - उपविशति तस्य दोहदस्य सम्पतिनिमित्तं = सम्पादनार्थ बहुभिः अनेकैः आयैः साधनैः उपायैः-प्रयोग:, तथाऔत्पत्तिकीभिः–शास्त्राभ्यासनिरपेक्षाऽदृष्टाऽश्रुताऽननुभूतविषयग्राहिकाभिः, च-पुनः चैनयिकीभिः गुरुरत्नाधिकादिशुश्रूषासंजाताभिः कार्मिकीभिः कर्मजाभिः - अनिशं क्रियाकरणेन जायमानाभिः, पारिणामिकीभिः-वयआदिपरिणामजन्याभिः परिणामः दीर्घकाल पूर्वापरपर्यालोचजन्य आत्मनो धर्मविशेषः, स प्रयोजनमस्याः सा पारिणामिकी, अवयवगतबहुत्वविवक्षायां ताभिः, चतुर्विधाभि बुद्धिभिः परिणामयन् २ = दोहदसम्पादनरूपविचारं कुर्वन् २ तस्य दोहदस्य आयं = साधनम् वा उपायं-प्रयोगं वा स्थिर्ति व्यवस्थां वा अविन्दन् अलभमानो भूपः अपहतमनःसंकल्पो यावद् ध्यायति-आर्तध्यानं 'करोति ॥ २९ ॥
,
( १ ) शास्त्रों के अभ्यास विना ही अनदेखे अनसुने और अनुभवमें भी न आये हुए विषयोंको यथार्थ रूपसे ग्रहण करनेवाली औत्पत्तिकी बुद्धि,
( २ ) विनयसे उत्पन्न होनेवाली बैनयिकी बुद्धि,
( ३ ) हमेशा कार्य करनेसे उत्पन्न होनेवाली कार्मिकी बुद्धि,
( 8 ) वयके परिणामसे उत्पन्न होनेवाली पारिणामिकी बुद्धि,
इन चारों प्रकारकी बुद्धि द्वारा तथा अनेक साधन (सामग्री) एवम् अनेक प्रयोग द्वारा भी राजा उस दोहदको पूरा करनेमें समर्थ नहीं हो सके अतएव आर्तध्यान करने लगे ॥ २९ ॥
(१) शास्त्रोना અભ્યાસ વિનાજ न જોયેલા ન सालઘેલા તથા અનુભવમાં પણુ ન આવેલા વિષયાને ચાર્થરૂપે અણુવા વાળી 'मोत्यत्तिडी' बुद्धि, (२) विनयथी उत्पन्न थनारी 'चैनयिडी' शुद्धि, (3) हमेशां अर्थ કરવાથી ઉત્પન્ન થનારી ‘કાર્મિકી' બુદ્ધિ, (૪) ઉમરના પરિણામે ઉત્પન્ન થનારી પારિણામિકી’ બુદ્ધિ. આ ચારે પ્રકારની બુદ્ધિ દ્વારા તથા અનેક સાધન-સામગ્રી એટલે અનેક પ્રયાગ દ્વારા પણ રાજા તે દાદને પુરી કરવામાં સમય ન થયા તેથી આત ધ્યાન કરવા લાગ્યા. (૨૯)
૧૬
For Private and Personal Use Only