________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका काली रानीको पुत्रशोक व्यपरोपयति व्यपगमयति इन्तीति यावदिति, हे कालि ! तत्-तस्माद कारणात् खलु-निश्चयेन कालगतः कालवशं प्राप्तः कालः कुमारः। नैव खलु त्वं कालं कुमारं जीवन्तं द्रक्ष्यसि अवलोकयिष्यसि ॥२०॥
. .. मूलम्. तएणं सा काली देवी समणस्स भगवओ महावीरस्स अंतिए एयमढे सोच्चा निसम्म महया पुत्तसोएणं अप्फुन्ना समाणी परसुनियत्ताविव चंपगलया धसत्ति धरणीयलंसि सव्वंगेहिं संनिवडिया । तएणं सा काली देवी मुहुत्तंतरेणं आसत्था समाणी उठाए उट्टेइ, उद्वित्ता समणं भगवं महावीरं वंदइ नमंसइ, वंदित्ता नमंसित्ता एवं बयासी-एवमेयं भंते ! तहमेयं भंते !, अवितहमेयं भंते !, असदिद्धमेयं भंते !, सच्चेणं एसमटे से जहेव तुम्मे वदह,-त्तिकटु समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता तमेव धम्मियं जाणप्पवरं दूरुहइ दूरुहित्ता जामेव दिस पाउन्भूया तामेव दिसं पडिगया ॥ २१॥
छायाततः खलु सा काली देवी श्रमणस्य भगवतो महावीरस्याऽन्तिके एतमय श्रुखा निशम्य महता पुत्रशोकेन आक्रान्ता सती परशुनिकृत्तेव चम्पकलता 'धस' इति धरणीतले सर्वा: संनिपतिता । ततः खलु सा काली देवी मुहूर्तान्तरेण आस्वस्था सती उत्थया उत्तिष्ठति, उत्थाय श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दिखा नमस्थिता एवमवादीत्-एवमेतद् प्रहारसे ही प्राण निकल जाय, उसी प्रकार बाणके प्रबल प्रहारसे कालकुमारके प्राण लेलिये, इस लिए हे काली ! तू कालकुमारको जीवित नहीं देखेगी ॥२०॥ . પ્રહાર કરી કાલકુમારને પ્રાણ લઈ લીધું. આથી હે કાલી! તું કાલકુમારને ofa म न (२०)
For Private and Personal Use Only