________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलिकामा क्रोधेन प्रस्फुरदधरः, चाण्डिक्यितःचाण्डिक्यं-रौद्ररूपत्वं संजातमस्येति चाण्डिवियतः प्रकटितरौद्ररूपः, मिसमिसन् देदीप्यमानः क्रोधज्वालया ज्वलन् इत्युपलक्षणम् , तेन 'तिवलियं भिउडि निडाले साह? ' इत्येषामपि ग्रहणम् । त्रिवलिका-भृकुटि नेत्रविकारविशेषं ललाटे संहृत्य-विधाय धनुः= शरासनं परामृशति-सज्जीकरोति, इषु-बाणं परामृशति-धनुषि संयोजयति, उपसर्गबलात्तत्तदर्थों धातूनामनेकार्थवाद्वा, परामृश्य-धनुः शरं च परस्परं संयोज्य वैशाखं स्थानं योधस्थानविशेष तिष्ठति आश्रयति, स्थिवा=योधस्थानमाश्रित्य इषुबाणं आयतकर्णायतम्-आकर्णान्तं करोति=कर्षयति कुता= आकर्णान्तं बाणमाकृष्य कालं कुमारमेकाहत्यम्-एकैवाऽऽहत्या आहननं महारो यत्र (जीवितव्यपरोपणे) तदेकाहत्यं ' क्रियाविशेषणं' तत् , एवं कूटाहत्यं कूटे इव तथाविधपाषाणसम्पुटादौ कालविलम्बाभावसाधाद् आहत्या हननं यत्र तत् कूटाहत्यं, कूटस्येव पाषाणमयमहामारणयन्त्रस्येवाहत्याऽऽहननं वा यत्र तत् कूठाहत्यम् , इदमपि क्रियाविशेषणम् , तद् यथास्यात्तथा जीविताद
ज्वालासे जलने लगे। ललाटपर आवेशसे तोन सल चढाते हुए धनुषको सज्ज किया और उसपर बाण चढाकर युद्ध स्थलमें खडे होगये और बाणको कान तक खींचा, अन्तमें 'चेटकनेकूट, अर्थात् बहुत बड़ा पत्थरका बनाया हुआ — महाशस्त्रविशेष ' जिसके एक वारके
જવાલાથી બળવા લાગ્યા. આવેશથી કપાળ ઉપર ત્રણ રેખા ચડાવીને ધનુષ સજજ કરી તેના ઉપર બાણ ચડાવીને યુદ્ધની જગાએ ઊભા રહ્યા અને બાણને કાન સુધી अभ्यु. भामरे थेट? 'ट' अर्थात् म मोटा ५२र्नु मनाda Heta. વિશેષ જેના એક વારના પ્રહારથીજ પ્રાણ નીકળી જાય તેની પેઠે આણને પ્રબલ
For Private and Personal Use Only