________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
: सुन्दरबोधिनी टीका कालकुमारवृत्तान्त
२०१
एज्जमाणं पासित्ता आरुत्ते जाव मिसिमिसेमाणे धणुं परामुस, परामुसिचा उसुं परामुसइ, परामुसित्ता वइसाहं : ठाणं ठाइ, ठाइत्ता आययकण्णाययं उसुं करे, करिता कालं कुमारं एगाहचं कूडाहचं जीवियाओ ववरोवेइ | तं कालगए णं काली ! काले कुमारे नो चेव णं तुमं कालं कुमारं जी+ माणं पासिहिसि ॥ २० ॥
छाया
1
ततः खलु स चेटको राजा कालं कुमारम् एजमानं पश्यति । कालमेजमानं दृष्ट्वा आशुरुप्तः यावत् मिसमिसन् धनुः परामृशति, परामृश्य इषुं परामृशति, परामृश्य वैशाखं स्थानं तिष्ठति, स्थिता आयतकर्णायत मिं करोति, कृत्वा कालं कुमारमेकाहत्यं कूटाहत्यं जीविताद् व्यपरोपयति । तत् कालगतः खलु कालि ! कालः कुमारः नो चैव खलु त्वं कालं कुमारं जीवन्तं द्रक्ष्यसि ॥ २० ॥
1
-
Acharya Shri Kailassagarsuri Gyanmandir
टीका
' तरणं से चेडए ' इत्यादि - ततः - कूणिकस्य रणे चेटकसम्मुखगमनान्तरं सः = पूर्वोक्तः प्रसिद्धो वा चेटको राजा एजमानम् = आयान्तं कालं कुमारं पश्यति, एजमानं कालं कुमारं दृष्ट्वा = अवलोक्य आशुरुप्तः = शीघ्रकोपाविष्टः, 'जाब शब्देन - 'रुडे, कुविए, चंडिकिए, ' एतेषां सङ्ग्रहः । एतच्छाया-रुष्टः, कुपितः, चाण्डिक्यितः, इति ॥ रुष्टः रोषयुक्तः, कुपितः - अन्तः स्थित
4
तणं से चेडए ' इत्यादि । तदनन्तर चेटक राजा कालकुमारको अपने सम्मुख आया हुआ देखकर तत्क्षण क्रुद्ध हो उठे, रूष्ट हुए और आन्तरिक कोपके कारण उनके होठ फडफडाने लगे, उन्होने रौद्ररूप एवं क्रोधकी
धारण किया कुमारने पोतानी सम्मुख આંતરિક ક્રોધ ને લીધે ધારણ કર્યું... એવં કોની
'तपण से चेडर' त्याहि त्यार आहे राम આવેલું જોઇને તત્કાળ ક્રેષિત થઈ ગયા, રૂટ થયા તથા તેના હાઢ રડવા લાગ્યા, તેમણે રૌદ્ર (ભયાનક) રૂપ
For Private and Personal Use Only