________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलिकामा सैन्यगतहतत्वारोपात् हतः, मानगतमथितत्वारोपात् मथितः, प्रवराश्चते वीराः प्रवरवीराः सुभटाः, घातिताः विनाशिता यस्य स प्रवरवीरघातितः आर्षत्वान्न निष्ठान्तस्य पूर्वप्रयोगः, चिहस्य सैन्यलक्षणस्य ध्वजाः गरुडचिसयुक्ताः केतवः, पताकाच चिह्नध्वजपताकाः, निपातिताः चिह्नध्वजपताका यस्य स निपातितचिह्नध्वजपताकः, हतो मथितः भवरवीरघातितश्चासौ निपातितचिहध्वजपताकः इतमथितप्रवरवीरघातितनिपातितचिह्नध्वजपताका, तादृशः सन् निरालोकाः हतप्रभाः : दिशः कुर्वन्-सर्वदिशः प्रभारहिताः कुर्वन् चेटकस्य राज्ञः सपर्श-समानौ पक्षौ-वामदक्षिणपा: यस्य (आगमनस्य) तत् सपक्षं यथास्यात्तथा आगत इत्यनेनान्वयः, क्रियाविशेषणम् , अतः सामान्ये नपुंसकम् , एवं सप्रतिदिक्-समानाः प्रतिदिशो यस्य तत् सप्रतिदिक् समानप्रतिदिक्त्वेन परस्परमभिमुखं यथास्यात्तथा, इदमपि क्रियाविशेषणम् , रथेन प्रतिरथं-प्रतिगतः संमुखः रथो यस्य तत् प्रतिरथं रथाभिमुखं यथास्यात्तथा हव्यं शीघ्रम् आगतः आयातः, चेटकराजस्य सर्वथा सम्मुख समागत इत्यर्थः ॥१९॥
मूलम्
तए णं से चेडए राया कालं कुमारं एजमागं पासइ, कालं
करता हुआ वह अपनी सेना और सारी रणसामग्रीके नष्ट होजाने पर, बडे २ वीरो के मारे जाने और घायल होने पर तथा ध्वजा पताका आदि चिन्होंके धराशायी होजानेसे अकेला ही अपने पराक्रमसे सभी दिशाओंको निस्तेज करता हुआ रथपर बैठकर चेटक राजाके रथके सामने महावेगसे आया ॥१९॥ તથા રણુસામગ્રી તમામ નાશ પામવા પછી, મોટા મોટા વીરેનાં મરણથી અને ઘાથલ થવાથી તથા ધજા પતાકા આદિ ચિહે જમીનદોસ્ત થઈ જવાથી એકજ પિતાના પરાક્રમથી બધી સિામે નિતેજ કરતો થકે રથમાં બેસીને ચેટક શાના સ્થતી એ બાગી આપે. (૧૯)
For Private and Personal Use Only