SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ર निरयावलिकास्त्र मदन्त ! तथ्यमेतद् भदन्त ! अवितथमेतद् भदन्त ! असंदिग्धमेतद् मदन्त !, सत्यः खलु एषोऽर्थः तद् यथैतद् यूयं वदथ, इति कृत्वा श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा तमेव धार्मिकं यानप्रवरं दूरोहति, दूरुह्य यस्या दिशः प्रादुर्भूता तामेव दिशं प्रतिगता ॥२१॥ टीका -- , इत्यादि - ततः = पुत्रवृत्तान्तश्रवणानन्तरं " तरणं सा सा काली देवी श्रमणस्य भगवतो महावीरस्य अन्तिके - समीपे एतम् = ' कालं कुमारं जीवितं न द्रक्ष्यसी 'ति अर्थवृत्तान्तं श्रुत्वा = आकर्ण्य निशम्य = हृदयेनावधार्य महता - विशालेन पुत्रशोकेन - कालकुमारनामकनिजसुतमरणजन्यदुःखेन “ 6 अण्णा' इति - आक्रान्ता व्याप्ता सती परशुनिकृत्तेत्र - कुठारच्छिन्ना चम्पकलता इव धस ' इति धरणीतले सर्वाङ्गैः समूर्च्छ संनिपतिताः । ततः= तत्पश्चात् सा काली देवी मुहूर्तान्तरेण = अन्तर्मुहूर्तानन्तरम् आस्वस्था=लब्धचैतन्या सती उत्थया कथमपि दास्यादिना उत्थानक्रियया उत्तिष्ठति, उत्थाय श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा नमस्यित्वा एवं वक्ष्यमाणम् अवदत् - हे भदन्त ! एतत् = भवद्भाषितम्, एवम् = एवमेवाऽस्ति, तएणं सा ' इत्यादि - भगवान के समीप अपने पुत्रका ऐसा वृत्तान्त सुनकर और उसे निश्चय स्वरूप समझकर काली महारानी पुत्रमरणके दुःखसे दुःखित होकर कुठारसे कटी हुई चम्पकलताके समान मूच्छित हो घडामसे भूमिपर गिर पडी । कुछ समय पश्चात् सचेष्ट होकर दासी आदिके द्वारा खडी हुई । वाद भगवानको वन्दन नमस्कार करके बोली - हे भदन्त ! जैसा आप कहते हैं, वैसा ही है, 'तपणं सा' छत्याहि भगवाननी पासेथा पोताना पुत्रनुं मे वृत्तांत સાંભળોને તથા તે નક્કી સમજીને કાલી મહારાણી પુત્રમરણના દુઃખથી દુઃખિત ગઈને જેમ કુહાડીથી કપાયેલી ચંપકલતા પડી જાય તેમ સૂચ્છિત થઈને જમીન પર લડાક પડી ગઈ. થાડા વખત પછી ચૈતના આવી તથા દાસીઓની મદદથી ઊભી થઈ. પછી ભગવાનને વંદન નમસ્કાર કરીને માલી હુ સંત જેમ આપ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy