________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्दरपोधिनी टीका कालोपृच्छा एतस्य अगारधर्मस्य अनगारधर्मस्य शिक्षायाम् उत्थित' इति । एतस्यागारधर्मस्यानगारधर्मस्य शिक्षायामुत्थितः-उद्यतः श्रमणोपासका श्रावकः श्रमणोपासिका-श्राविका वा द्वावपि विहरन्तौ आज्ञायाः भगवदाज्ञायाः आराधको भवतः ॥१८॥ अथ कालीवक्तव्यमाह-'तएणं सा' इत्यादि ।
मूलम्तएणं सा काली देवी समणस्स भगवओ महावीरस्स अंतिए धम्म सोचा निसम्म हट-जाव-हियया समणं भगवं महावीरं तिक्खुत्तो जाव एवं वयासी-एवं खलु भंते ! मम पुत्ते काले कुमारे तिहिं दंतिसहस्से हिं जाव रहमुसलसंगामं ओयाए, से णं भंते किं जइस्सइ ? नो जइस्सइ ? जाव काले णं कुमारे अहं जीवमाणं पासिज्जा ? । कालीति समणे भगवं महावीरे कालिं देवि एवं वयासी-एवं खल्लु काली ! तव पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव कूणिएणं रना सद्धिं रहमुसलं संगाम संगामेमाणे हयमहियपवरवीरघाइयनिवडियचिंधज्झयपडागे निरालोयाओ दिसाओ करेमाणे चेडगस्स रनो सपक्खं सपडिदिसि रहेणं पडिरहे हव्वमायए ॥१९॥
छायाततः खलु सा काली देवी श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुखा निशम्य हृष्ट यावत्-हृदया श्रमणं भगवन्तं महावीरं त्रिःकुलो
'जाव' शब्दसे अगार अनगार धर्मकी शिक्षामें तत्पर श्रावक और श्राविका को भगवानकी आज्ञाके आराधक जानना ॥ १८ ॥
રા' શબ્દથી અગાર અનાર ધર્મની શિક્ષામાં તત્પર શ્રાવક તથા શ્રાવિકાને ભગવાનની આજ્ઞાના આરાધક સમજવા. ૧૮
For Private and Personal Use Only