SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धर्मकथास्वरूपं व्याख्यायां विलोकनीयं विशेषजिज्ञासुभिरिति । धम्मस्स छाया "J ततः खलु श्रमणो भगवान् यावत् काल्यै देव्यै तस्यां च महाति-महालयायां परिषदि धर्मकथा भणितव्या यावत् श्रमणोपासको वा श्रमणोपासिका वा विहरन् आज्ञाया आराधको भवति ॥ १८ ॥ टीका C Acharya Shri Kailassagarsuri Gyanmandir 1 'तएणं समणे ' इत्यादि - ततः - तदनन्तरं श्रमणो भगवान् महावीरः यावत्-सिद्धिगतिनामधेयं स्थानं सम्प्राप्तुकामः, काल्यै देव्यै तस्यां पूर्वोक्तायां महाति-महालयायां=अतिविशालायां परिषदि धर्मकथा भणितव्या = कथयितव्या, उपासकदशाङ्गसुत्रस्यागारधर्मसंजीविन्याख्यायां विस्तरत ; निरयावलिकास " " जाव शब्देन - ' एयरस अगारधम्मस्स अणगारसिक्खाए उट्ठिए ' इत्येषां सङ्ग्रहः । ..एतच्छाया च For Private and Personal Use Only " तणं सम ' इत्यादि । बाद मोक्षगामी श्रमण भगवान् महावीर स्वामीने "काली महारानीको लक्ष्य करके विशाल परिषदमें धर्मकथा कही । धर्मकथाका विशेष वर्णन जाननेके जिज्ञासुओंको हमारी बनाई हुई उपासकदशाङ्ग सूत्रकी अगारधर्मसंजीवनी नामक टीकामें देखना चाहिये । 'तपण समणे' इत्याहि माह भोक्षणाभी श्रमायु भगवान् महावीर स्वाभीमे અલી મહારાણીને લક્ષ્ય કરી વિશાલ પરિષદમાં ધર્મ કથા કહી. ધર્મકથાનું વિશેષ नि युवा भोटे ज्ञासुमोको अभारी मनावेही उपासकदशाङ्ग सूत्रनी अमार चर्मसंजीवनी नामनी टीाभां धो ले
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy