________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परसोधिनी टीका धर्मकथा चैत्यं तत्रैव उपागच्छति-समायाति, उपागत्य 'छत्ताईए' छत्रादिकान 'यावत्'-शब्देन तीर्थकरातिशेषान् पश्यति, दृष्ट्वा धार्मिक यानपवरं स्थापयति, स्थापयित्ता धार्मिकाद् यानप्रवरादधार्मिकरथात् प्रत्यवरोहति-अधस्तादवन रति, प्रत्यवरुह्य अवतीर्य बहीभिः कुब्जाभिः पूर्वोक्तदासीमियुक्ता याव महत्तरकन्दपरिक्षिप्ता पश्चाभिगमपुरस्सरं यत्रैव यस्मिअव पूर्णभद्रोद्याने भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिकृत्वो वन्दते, च-पुनः स्थितैव सपरिवारा शुश्रूषमाणा=सेवमाना नमस्यन्ती अभिमुखी-सम्मुखं स्थिता विनयेन नम्रभावेन प्राञ्जलिपुटा ललाटतटसविनक विन्यस्तकरकमला पर्युपास्ते सेवते ॥१७॥
तए णं समणे भगवं जाव कालीए देवीए तीसे य महतिमहालयाए धम्मकहा भाणियव्वा जाव समणोवासए वा समणोवासिया वा विहरमाणे आणाए आराहए भवइ ॥१८॥
और तीर्थकरके छत्र आदि अतिशयोंको देखकर अपने रथको स्थापित किया और रथसे नीचे उतरी । फिर अपने सब परिवारके साथ पांच अभिगम–पूर्वक जहाँ भगवान विराजते हैं वहाँ पहुँचकर विधिपूर्वक वन्दना नमस्कार किया, और सपरिवार भगवानके सम्मुख नतमस्तक हो विनयके साथ अञ्जलिपुटको ललाटपर रखती हुई खडी होकर सेवा करने लगी ॥ १७ ॥
ત્યાં પહોંચી. તથા તીર્થકરેનાં છત્રાદિ અતિશયેને જોઈને પિતાના રથને ઉમે રાખી નીચે ઉતરી અને પછી પિતાના સઘળા પરિવાર સાથે પાંચ અભિગમ-પૂર્વક જેમાં ભગવાન બિરાજતા હતા ત્યાં પહોંચીને વિધિપૂર્વક વંદના-નમસ્કાર ક્યાં તથી ) સપરિવાર ભગવાનની સન્મુખ માથું નમાવીને વિનયપૂર્વક અંજલિ પુટને (જોડેલા હાથને) લલાટ પર રાખી ઊભી રહીને સેવા કરવા લાગી. (૧૭)
For Private and Personal Use Only