SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org . ९८ .. निरयावलिकासन यावदेवमवादीत्-एवं खलु भदन्त ! मम पुत्रः कालः कुमारः .. त्रिभिर्दन्तिसंहः यावत्-रथमुशलसङ्ग्रामम् अवयातः, स खलु भदन्त ! किं जेष्यति ? नो जेष्यति ? यावत् कालं खलु कुमारमहं जीवन्तं द्रक्ष्यामि ? कालि ! इति श्रमणो भगवान् महावीरः काली देवीमेवमवादीत्-एवं खलु कालि ! तव पुत्रः कालः कुमारः त्रिभिर्दन्तिसहस्रैर्यावत् कूणिकेन राज्ञा सार्द्ध रथमुशलं सङ्ग्रामं सामयन् हतमथितप्रवरवीरयातितनिपतितचिह्नध्वजपताका निरालोका दिशः कुर्वन् चेटकस्य राज्ञः सपक्षं सपतिदिक् रथेन प्रतिरथं हव्यमागतः ॥ १९॥ . . . टीका ततः धर्मकथाश्रवणानन्तरं, काली देवी श्रमणस्य भगवतो महावीरस्य अन्तिके समीपे धर्म-श्रुतचारित्रलक्षणं श्रुत्वाकर्णविषयीकृत्य निशम्य हृदयेनाऽवधार्य हृष्ट-यावत्-हृदया-हृष्टतुष्टचित्तानन्दिता हर्षवशविसर्पहृदया सती श्रमणं भगवन्तं महावीरं त्रिःकुल-त्रिवारं यावत्-वन्दिला नमस्यित्वा एवं अब काली रानीके प्रश्नका वर्णन करते हैं-' तएणं सा' इत्यादि । . ' श्रमण भगवान महावीरके समीप श्रुतचारित्रलक्षण धर्म सुनकर और उसे हृदयमें धारणकर प्रफुल्लित हो तीन बार वन्दन-नमस्कार करके इस प्रकार भगवानसे पूछने लगी rel Nepn Ad पर्युन रे छ.-' तरणं सा' त्याle. શ્રમણ ભગવાન મહાવીરની પાસેથી મૃતચારિત્રલક્ષણ ધર્મ સાંભળીને તથા તેને હૃદયમાં ધારણ કરી પ્રફુલ્લિત થઈ ત્રણ વાર વંદન–નમસ્કાર કરી આવી રીતે ભગવાનને પૂછવા લાગી For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy