________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
1
ACCO
R RECORRECTGCTRESAR
मनुजजन्मादिकां, सद्धर्म:-क्षान्त्यादिस्तदुपार्जनपरामुखैः पापरतेः कथं सा सामग्री नीयते ! 'ध्वंस' विनाशमिति ॥ ९९ ॥
उक्तं बोधेर्दुर्लभत्वं, सम्प्रति धर्मस्वाख्याततामाहभवाब्धौ निपतजन्तु-जातपोतोपमः सदा । जिनधर्मः समाख्यातो, निष्कारणकृपापरैः ॥ १०॥ ___व्याख्या-संसारसागरे मञ्जतां जीवसङ्घातानां सुदृढः प्रवहणायमानः रागादिजेतृभिः कारणवर्ज दयोद्यतैः क्षान्त्यादिको धर्म उपदिष्ट इति ॥ १०॥ समर्थितं "ज्ञानिना"मित्यपि विशेषणं, सम्प्रति "क्षीणकर्मणा"मिति विशेषणं समर्थयितुं यथा जीवो योग्यतामासाद्य कर्मग्रथिं विभिद्य सम्यक्त्वमाप्नोति तथा श्लोकत्रयेण प्राहयथाप्रवृत्तक्रियया, कर्मभिस्तनुतां गतः। भजते योग्यतां जीवो, नदीग्रावेव घोलनैः ॥१०१ ॥
व्याख्या--'यथाप्रवृत्तक्रियया' यथाप्रवृत्तकरणेन अकामनिर्जरासझकेन कर्मभि-रायुर्वज्ञानावरणादिभिः सप्तभिः 'तनुता' अल्मस्थितित्वं गतः 'भजते' आश्रयते योग्यता, धर्म प्रतीति दृश्यं । 'जीव' प्राणी। क इव के ? नदीग्रावेव घोलन:8| यथा नदीपाषाण इतस्ततः परावर्तनः स्वयमेव विषमोऽपि वृत्तः स्यादेवं जीवोऽपि धर्माहः स्यादित्यर्थः ॥ १०१॥ है| वीर्यादव्यहं रणेऽरीणां, यथा वीरो भिनत्त्यलम् । अपूर्वकरणाजीवः, कर्मग्रन्थि तथा दृढाम् ॥१०२॥
___व्याख्या-इति(?) 'वीर्यात्' सामर्थ्यात् 'व्यूह' चक्रं 'रणे' सङ्ग्रामे 'अरीणां' शत्रूणां यथा 'वीर' शूरः 'अलं' अत्यर्थ | भिनत्ति, अपूर्वकरणाद्वितीयाजीवः ['दृढा' अतिनिबिडां]कर्मग्रन्थि-कर्मणां धनपरिणाम दुभेदं तथा भिनत्तीत्यर्थः ॥१०२।।
0CRECRACROCEKACAE%
For Private And Personal Use Only