________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपक्रमः।
ता
नवतच.
१ आधा वटपद्रस्थश्रीआनन्दज्ञानमन्दिरसत्का नूतना । २ द्वितीया महेशाणानगरस्थजैनश्रेयस्करमण्डलसत्का नूतनैव । संवेदन
३ तृतीया पत्तनस्थवाडिपार्श्वनाथ जिनालयगत खरतरगच्छ-भाण्डागारसत्का पञ्चविंशतिपत्रात्मिका निम्नोद्धृतलेखकोल्लेखविराजिताप्रकरणस्या "संवत् १९५३ ना वर्षे फाल्गुन शुक्लपक्षे बुधे रोहिणीनक्षत्रे सप्तम्या दिने लिपीकृतं ब्राह्मणज्ञाति व्यास बंसीलाल
सीवदास, श्रीपाटण नगर मध्ये ॥ छः ।। श्रीरस्तु ।। शुभं भवतु । श्रीकल्याणमस्तु । श्री। आ प्रत गाम गांभुवाला लीखावी ॥२ ॥
छे, सा. रायचंद पानाचंद लीखावीने खरतरगच्छ भंडा[मां] मूकी छ ।” मा एषा अन्त्या प्रतिः साहित्यरसिक-साक्षरवर्य-श्रीमत्पुण्यविजयजी-मुनिवरानुग्रहात्सम्प्राप्ता, अतस्ते शतशो धन्यवादार्हाः।
यद्यपि त्रयोऽप्येताः प्रतयः शुद्धाशुद्धविचारणायां समाना एव, परं पत्तनीया किश्चित्प्राचीना, आये द्वेऽपि तस्या एव प्रतिकृती इत्यनुमितिः, त्रुटितपाठैः समत्वात्सर्वासां । यत्र यत्र प्रतिभातस्त्रुटितपाठस्तत्र तत्र सर्वत्र पञ्चसङ्घहादिभ्यः समुद्धत्य [ ] एतच्चिन्हान्तय॑स्तः ।
एवं प्रतित्रयाधारण सावधानतया संशोधितेऽप्यत्र छाअस्थिकसहजप्रभवाः शीशकाक्षरयोजकदोषजाः मुद्रणोद्भवा वा याः काश्चन स्खलना दृष्टिपथमवतरेयुस्ताः सम्मार्जयन्तु प्रकृतिकृपालबो धीधनाः सज्जना इत्यभ्यर्थयतेसंवत् २००७ आश्विन शु. ८ बुधे.
स्वर्गीयानुयोगाचार्य-श्रीमत्केशरमुनिजी-गणिवरबिनेयो बृहद्धर्मशाला, फलबादिका ( फलोदी)
बुद्धिसागरो गणिः संवन्मुंनिखशून्याक्षि-मिते विक्रमहायने । आश्वयुजः सिताष्टम्यां, बुधवारस्य सहिने ॥ १ ॥ पुर्या फलवर्द्धिकायां, चतुर्मासिस्थितेन वै। लिखितोऽयमुपक्रमो, गणिना बुद्धिसिन्धुना ॥ २ ॥ युग्मम् ॥
%A4%-3GESexy
॥२॥
For Private And Personal Use Only