________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ASHOGXXBA
मेनावाक्कायदण्डानां, कषायाणां च धर्षणात् । अक्षाणामात्रवाणां च, संवृत्त्या संयमः स्मृतः॥६७॥
व्याख्या-मनोवाक्कायेत्यादितृतीयश्लोकेन संयमस्य सप्तदशभेदत्वमभिहितमिति ॥ ६७ ॥ अथ शौचं श्लोकद्वयेनाहहिंसा पिशाचिका पापा, सत्पथप्रतिपन्थिनी। तस्या दयासमुद्भुतं, शौचमुच्छेदनक्षमम् ॥६८॥
व्याख्या-हिंसैव पिशाचिका, पापा पापहेतुत्वात् 'मत्पथप्रतिपन्थिनी' सन्मार्गविरोधिनी, तस्या-हिंसापिशाचिकाया [ 'दयासमुद्भून' ] दयाजनितं शौचमुच्छेदनक्षममिति ।। ६८ ॥
भावशुद्धिभवं शौचं, पापपङ्कप्रमार्जकम् । धर्मकर्मकरं सम्य-गात्मनैर्मल्यकारकम् ।। ६९ ॥
व्याख्या-'भावशुद्धि आशय शुद्धिः, तद्भवं 'शौचं शुचित्वं पापमलविशुद्धिजनक-धर्मकृत्यविधायकं सम्यग्यथा भकत्येवमात्मनो-जीवस्य 'नर्मल्यं पवित्रता, तत्कारकमिनि ॥ ६९ ॥ सत्यं श्लोकद्वयेनाहमनोवल्मिकमध्यस्थां, भीमां मिथ्याभुजङ्गमीम्।सत्यमन्त्रेण सन्त्रास्य,लात श्रेयोऽभिधं निधिम् ।७०।
व्याख्या-'मनः' अन्तःकरणं, तदेव वल्मीकस्तन्मध्यस्थां 'भीमा' रौद्रां, मिध्यैव भुजङ्गमी, तां, सत्यमेव मन्त्रस्तेन सन्त्रास्य 'लात'गृहीत श्रेयोऽभिधं-तदभिधानं 'निधि' निधानम् ॥ ७० ॥ सत्यं विद्धि समृद्धीनां, हेतुभूतं हितात्मकम् । धर्मनिर्माणकर्मणो, गुणरत्नौघरोहणम् ॥७१॥ व्याख्या- 'सत्य' नृतं 'विद्धि' जानीहि 'समृद्धीनां श्रियां 'हेतुभृतं' [कारणभृतं, किंविशिष्टं ? 'हितात्मक'] हितस्वरूपं,
%ACHCHEk4%95%ERCICS
%
-
)
For Private And Personal Use Only