________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%
TOCOCE%OCCASIOCHk
लोच्य च वन्दते यथाक्रममाचार्यादीन् । पुनरपि गुरून् प्रणम्य प्रत्यवेक्ष्य प्रमाय॑ च निविष्टः पृच्छति वा पठति वा । वत्त्वस्य सामायिकदण्डकोच्चाराविनाभावित्वात् ।
अपरख-यद्यतैरनन्तरप्रदर्शितैर्महानिशीथायुत्तराध्ययनवृत्त्यवसानः प्रमाणैर्यत्र सामायिकस्य नामापि न दृश्यते, तैर्मात्रसामायिकग्रहणविधौ सामायिकोच्चारात्प्रागेवेर्याप्रतिक्रमणं स्वीक्रियते तावश्यकचूर्णिवृत्त्यादिप्राचीनतमेषु सर्वमान्यशास्त्रेषु सामायिकनामप्राहमुक्तस्य विधेर्नैरर्थक्यमापद्येत । किञ्च-"सामाइयं नाम सावजजोगपरिवजणं निरवञ्जजोगपडिसेवणं चे"त्यावश्यकसूत्रपाठेन तथा “तकं तु-तत्पुनः सामायिक 'विज्ञेयं ज्ञातव्यं 'सावधेतरयोगाना' सपापनिष्पापव्यापाराणां यथासंख्यं 'वर्जनासेवनरूपं' परिहारानुष्ठानस्वभाव, विवक्षितकालावधिनेति गम्यते" इत्येतत्पश्चाशकवृत्तिपाठेनापि च यथास, न त्वयथासङ्ख्यं, सावधयोगपरिवर्जनं निरवद्ययोगप्रतिसेवनं च जायते यस्मिन् धर्माचरणे, तदेव सामायिकमिति स्पष्टं प्रतिपाद्यते, तत्तु सामायिकोचारानन्तरमेवेर्याप्रतिक्रान्तितः सञ्जाघटीति, सामायिकोच्चरणेनैव सावद्ययोगपरिवर्जनस्याप्रतिक्रमणेन च निरवद्ययोगप्रतिसेवनस्य सम्भवात् । अतो यथा ज्ञातं निश्चियते-यत्सामायिकोच्चारानन्तरमेवेर्याप्रतिक्रमणं युक्तियुकं शास्त्रसम्मत्तं चाप्यस्ति ।
ननु पौषधे देशावकाशिके चापि कथं न पश्चादीर्याप्रतिक्रमणं ? इति चेदुच्यते-न तत्र कैश्चिद्भिरपि शास्त्रकारैस्तथा कर्तुमुपदिष्टं, या शास्त्राज्ञा सैव विधेतया प्रमाणतया चापि माह्या, यतः-"आणाए धम्मो आणाए, संजमो तह य दाणमाणाए। आणारहिओ धम्मो, पलालपूलब पडिहाइ ॥१॥" अतस्सर्वप्रमाणाः श्रीमजिनदासगणिमहत्तर-हरिभद्राचार्यप्रमुखैर्यत्र यो विधिः करणीयत्वेन निर्दिष्टः स एव करणीयः, तत्करणेनैवात्मश्रेय इत्यलं विशेषचर्चितेन, विशेषार्थिना विलोक्याः श्रीमत्समयसुन्दरोपाध्यायसङ्कलितसामाचारी
A
A
%*
For Private And Personal Use Only