________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवतत्वसं० प्रकरणम् स्वोपज्ञवृत्तिः ।
| गुरुतत्व| वर्णनं ज्ञानाद्याचार पश्वकंच सपमेदम्।
ज्ञानदष्टितपोवृत्त-वीर्याचाराध्वसञ्चरः। शय्यावस्त्रवधाकोश-सत्कारालाभरुसलान् ॥१६॥ क्षेत्तांतणशीतोष्ण-स्त्रीचर्याज्ञानदेयती।याच्आधीपाठभूदंशोन,सहतेऽमून परीषहान्।१७। युग्मम् । ईर्याभाषणामात्रा-दाननिक्षेपपूर्विकाम् । उच्चारादिपरित्याग-समितिं पञ्चमी श्रितः ॥१८॥ त्रिदण्डविरतो नित्यं, रत्नत्रयपवित्रितः। करणत्रयसंरोधी, त्रिकालौचित्यसञ्चरः ॥ १९ ॥ संविग्नस्सर्वभावज्ञ-स्तरीता तारकः शमी। मूलोत्तरगुणोपेतः, स गुरुर्गुणिनां मतः ॥ २०॥ ___व्याख्या-य: प्रतिषिद्धकषायोदयत्वादकषायः, सद्देशनाभिर्मोक्षमार्गप्रकाशकत्वेनात्मनः परेषां च शिवोपायः, स्वाध्याये ध्याने च धीर्धनमस्येति स्वाध्यायध्यानधीधन:, नित्यं श्रुतसम्पादने कृतादरत्वात् ज्ञानदाने सदोद्युक्तः, जीवादिपदार्थपरिज्ञातृत्वेन जीवादिनवतच्चवित् ।। १३ ।। परिहृतारम्भादिमहापापत्वात्तदनाश्रितः, विषय विस्तत्वेन श्रोत्रादीन्द्रियदमोद्यतः ।।१४। विदिततचार्थत्वादशधा क्षान्त्यादिधर्ममाश्रितः ।। १५ ।। ज्ञानाद्याचार एवाधा-मुक्तिमार्गस्तत्र सञ्चरणचतुरत्वात्तदध्वसश्चरः, तत्र ज्ञानाचारः प्रथमस्तावदष्टधा कालादिभेदात् , तथाहि-काले काले श्रुतमभ्यसनीयं १, विनयेन ग्राह्यं २, यस्य पार्श्वे श्रुतमधीयते तं प्रति बहुमान आधेयः ३, सम्यक् श्रुतस्य यत्तपस्तद्विधेयं ४, सामान्योऽपि श्रुतदाता महर्द्धित्वान्न निह्वोतव्य: ५, व्यञ्जनं च ककारादिस्पष्टमुच्चार्य ६, श्रुतार्थः परिमाव्यः ७, तदुभयं चावधार्य ८। दर्शनाचारोऽप्यष्टधा, तद्यथा-निश्शङ्कितत्वं १, निष्कासितत्वं २, निर्विचिकित्सत्वं ३, अमृढदृष्टित्वं ४,
RECORRUKHABAD
॥३॥
For Private And Personal Use Only