________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ROORNOON
G AROCHOCRACK
व्याख्या-यः 'शाश्वतो' जन्मना रहितत्वानित्यः, शिवावासः, शिवे-मोक्षे अवस्थितत्वात् , क्षीणकर्मपटलत्वेन कर्तव्याभावात् कृत्यपारमुपागतः, सकलयोगिजनध्येयः प्रकृष्ट आत्मा परमात्मा, सर्वाविद्यातनुच्छेदादात्मारामत्वेन सदानन्दः, लोकालोकप्रकाशकत्वेन सर्ववित्सर्वज्ञः, ज्ञानाद्यैश्वर्यवत्वेन परमेश्वरः॥८॥ शब्दाद्यस्वभावत्वात्तदगोचरः, प्रपश्चरहितस्वात्रिर्मायः, सहजप्रकाशरूपत्वादनञ्जनज्योतिः, परमतथ्यत्वानिर्मिथ्यः, स्वस्वरूपाच्युतत्वात्परमाक्षरः ॥ ९॥ चतुस्त्रिंशदतिशययोगात्सर्वातिशयसम्पन्नः, कृपापरीतान्तःकरणत्वेन भवाम्भोघेजन्तुजातसमुत्तारणात्सर्वलोकहितात्मक: कर्ममलाभावात्कर्मकल्मषनिर्मुक्तः, कपितकषायत्वेन शान्त:, अन्तरहितत्वादनन्तः, स्त्रप्रतिष्ठितत्वेन निराश्रयः ॥१० ।। अरत्यादिभिरष्टादशभिर्दोषमुक्तः, एते तु दोषाः सूत्रोपात्ताः प्रतीता एव, केवलं 'स्वप्' निद्रा 'सादो' विषादः 'भवो' जन्म स्मयश्च-विसयः ॥ ११॥ मनोविकृतिमुक्तत्वेन सत्वरजस्तमोऽतीतः, सकलविश्वशेखरत्वाद्विश्वोत्तसः, भवे भूयोऽसम्भवत्वादपुनर्भवः, यत एवं निस्सपत्नगुणसम्पन्नो भगवानिति त्रिलोकीलोकसंसेव्यः, स देवः सुधियां मत इति ॥ १२ ॥
उक्तं देवतत्त्वं, अधुना अष्टभिः श्लोकैर्गुरुतत्वमाहयोऽकषायः शिवोपायः, स्वाध्यायध्यानधीधनः । ज्ञानदाने सदोद्युक्तो, जीवादिनवतत्त्ववित् ॥१३॥ | आरम्भमैथुनस्तेय-मिथ्याहिंसाद्यनाश्रितः । श्रोत्राक्षिघ्राणजिह्वात्वक्, पञ्चेन्द्रियदमोद्यतः ॥ १४ ॥
क्षान्तिं सत्यं तपः शौचं. यमं शीलमसङ्गिताम् । ऋजुतां मृदेतां त्यांगं, दशधा धर्ममाश्रितः॥१५॥
13456180CAMCE
For Private And Personal Use Only