________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
55
%
| सद्गुणोत्कीर्तनं ५, स्थिरीकरण ६, वात्सल्यं ७, प्रभावना चेति ८ | तप आचारः पुनरग्रे सूत्र एव व्यक्तो भविष्यतीति नेह प्रतन्यते । चारित्राचारोऽप्यष्टधा-सम्यकप्रवृत्तिरूपाभिः पश्चभिः समितिभिर्भणिष्यमाणाभिः सम्यक्प्रवृत्तिनिवृत्तिरूपाभिश्च तिसृभिर्मनोवाकायगुप्तिभिरिति । वीर्याचारश्च स्ववीर्यमगोपयतः स्वशत्या सदनुष्ठानेषु प्रवर्त्तमानस्य मनोवाकायभेदात्रिविधो भवतीति । सूत्रोपात्तान् शय्यादीन् द्वाविंशतिपरीपहान् 'सहते' क्षमते । तत्र शय्या-आश्रमः संस्तारकश्च । तत्र आश्रमपक्षे कुटीरकेऽपि समाहितमनाः, संस्तारकपक्षे कर्कशेऽपि न निर्वेदवान् १, जरचीवरखण्डमात्रेऽपि नासन्तोषवान् २, कषादिभिस्ताडयमानोऽपि न कोपवान् ३, दुर्मुखैराक्रुश्यमानोऽपि न रोपवान् ४, सक्रियमाणोऽपि नोच्छे[नोत्से]कवान् ५, अलामेऽपि न विषादवान् ६, रोगग्रस्तोऽपि नातरौद्रध्यानवान् ७, मालिन्येऽपि न जुगुप्सावान ८॥१६॥ क्षुधात्र्तोऽपि नाशुद्धपिण्डादानवान् ९, तृषितोऽपि नाप्कायविराधनावान् १०, दर्भादिकर्कशस्पर्शेऽपि नाप्रीतिमान् ११, शीतार्तोऽपि न तापेच्छावान् १२, सन्तप्तगात्रोऽपि न व्यजनवाताद्यासेवनवान् १३, स्त्रीदर्शनेऽपि न तदङ्गप्रत्यङ्गदर्शनवान्, न च रहसि पर्यालोचनवान , न च तत्कथावान्, न च कुडथान्तरमिथुनक्रीडनोपयोगवान् , नापि मुहर्तमानं तदुपभुक्तासनोपभोगवान् १४, चर्या-मासकल्पादिविहारो भिक्षाटनं वा, तदुभयवान् १५, ज्ञानावरणोदयात् ज्ञानाभावेऽपि तदभ्यासवान् १६, दृढसम्यक्त्वोऽपि नात्मोत्कर्षवान् १७, [४इष्टविषयोपलब्धिवशोत्पन्नरति!त्कर्षवास्तथैव ] आधिव्याधिवशोपचारतिरपि न वैक्लव्यवान् १८, अन्नपानवस्त्रादीनां परतः प्रार्थनेऽपि न पावान् १९, सत्प्रज्ञोऽपि नाहङ्कारवान् २०, स्वाध्यायभूमिवैषम्येऽपि सामायिक
x पाठोऽयमेतचिह्नान्तर्गतोऽस्मत्परिवर्द्धितोऽत्र परत्रापि चैवमेवावगन्तव्यम् ।
EC
%9C%.
For Private And Personal Use Only