SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२०) अनुपानतरंगिणी. थायछे. शुशु-60 हीपन, पायन, वायु९२ अने नशीन त। ३२. नारछे. हाप-धीत वगेरे भने ५४१ रेछ. अहिफेनंशृंगबेर रसैर्भाव्यंत्रिसप्तधा ॥ शुद्धयत्युक्तेषुयोगेषु योजयेत्तद्विधानतः॥ ७३ અફીણને આદાનારસની ૨૧ ભાવનાદેવાથી શુદ્ધ થાય છે. બાદ સર્વ કાર્યમાં લેવું. ગુણ-દર્દને શાંત કરનાર ગ્રાહી, નિદ્રાસ્થાપક, ખાંसी, श्वास, सने वायु ताछे. हष-शरी२ शथिल्य री भर नी. वेछ. ७3 હરડેના ગુણ અને અનુપાન, हरीतकीपंचरसा लवणातुवरोत्कटा ॥ सूक्षोष्णादीपनीमेध्या सादुपाकारसायनी॥ ७४ सराबुद्धिप्रदावृष्या चक्षुष्याहणीलघुः ॥ श्वासकासप्रमेहार्शः कुष्टशोफोदरान्कमीन ७५ वैवर्यग्रहणीदोष विबंधविषमज्वरान् ॥ गुल्माध्मानव्रणच्छदि हिक्काकण्डूड्दामयान ७६ कामलांशूलमानाहं पीहानंचापकर्षति ।। मधुराम्लतयावातं कषायस्वादुभावतः ॥ पित्तंहतिकफंहंति कटुकेनहरीतकी ॥ ७७ ॥ चर्वितावर्द्धयत्यमिं पेषितामलशोधनी ॥ स्विन्नासंग्राहिणीप्रोक्ता भ्रष्टापथ्यान्नदोषनुत् ७८ ग्रीष्मेतुल्यगुडांसु सैन्धवयुतांमेघावनोऽम्बरे ॥ तुल्यांशर्करयाशरद्यमलया शुठयातुषारागमे। पिपल्याशिशिरे वसन्तसमय क्षौद्रेणसंयोजिता राजान्प्राप्यहरीतकी मिवरुजो नश्यन्तितेशत्र वः ॥ ८० ॥ For Private And Personal Use Only
SR No.020492
Book TitleNadigyan Tarangini
Original Sutra AuthorN/A
AuthorHargovinddas Harjivandas
PublisherHargovinddas Harjivandas
Publication Year1899
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy