________________
Shri Mahavir Jain Aradhana Kendra
१५६
www.kobatirth.org
श्रीकुलार्क पण्डितप्रणीतं
११ असाध्यान्यवियुक्तान्यव्यावृत्तिर्वा प्रसाध्यते ।
शब्दः साध्याभावान्यैतद्वियुक्तान्यव्यावृत्तिमान् ।
१२ असाध्यतद्वियुक्तान्यव्यावृत्तिर्वा प्रसाध्यते ॥ ८ ॥ शब्दः साध्याभावतद्वियुक्तान्यव्यावृत्तिमान् ।
१३ पक्षेषु ये सन्ति विवादहीनाः विहाय तानन्यतरः प्रसाध्यः ।
शब्दः संप्रतिपन्नैतन्निष्ठान्यधर्मवान् ॥
१४ पक्षोऽथवा साध्यविनाकृतेन, शब्दः साध्यव्यतिरिक्तैतद्धर्मातिरिक्तधर्मवान् ।
Acharya Shri Kailassagarsuri Gyanmandir
१५ विच्छिद्य वाऽभाववदन्वितेन ॥ ९ ॥ शब्दः शब्दनित्यावृत्तिधर्मवान् ।
१६ अपक्षसाध्यवद्वृत्तिविपक्षान्वयि यन्न तत् । साध्याश्रयविपक्षान्यविपक्षे व्यतिरेकभाक् ॥ १० ॥
यथा -- शब्दः शब्देतरा नित्यनित्यावृत्त्या काशान्यनित्य मात्र वृत्तित्वानधिकरणा काशधर्मवान् ॥ इति षोडशानुमानात्मिकदशश्लोकीमहाविद्यासूत्रं समाप्तम् ॥
For Private And Personal Use Only