SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५६ www.kobatirth.org श्रीकुलार्क पण्डितप्रणीतं ११ असाध्यान्यवियुक्तान्यव्यावृत्तिर्वा प्रसाध्यते । शब्दः साध्याभावान्यैतद्वियुक्तान्यव्यावृत्तिमान् । १२ असाध्यतद्वियुक्तान्यव्यावृत्तिर्वा प्रसाध्यते ॥ ८ ॥ शब्दः साध्याभावतद्वियुक्तान्यव्यावृत्तिमान् । १३ पक्षेषु ये सन्ति विवादहीनाः विहाय तानन्यतरः प्रसाध्यः । शब्दः संप्रतिपन्नैतन्निष्ठान्यधर्मवान् ॥ १४ पक्षोऽथवा साध्यविनाकृतेन, शब्दः साध्यव्यतिरिक्तैतद्धर्मातिरिक्तधर्मवान् । Acharya Shri Kailassagarsuri Gyanmandir १५ विच्छिद्य वाऽभाववदन्वितेन ॥ ९ ॥ शब्दः शब्दनित्यावृत्तिधर्मवान् । १६ अपक्षसाध्यवद्वृत्तिविपक्षान्वयि यन्न तत् । साध्याश्रयविपक्षान्यविपक्षे व्यतिरेकभाक् ॥ १० ॥ यथा -- शब्दः शब्देतरा नित्यनित्यावृत्त्या काशान्यनित्य मात्र वृत्तित्वानधिकरणा काशधर्मवान् ॥ इति षोडशानुमानात्मिकदशश्लोकीमहाविद्यासूत्रं समाप्तम् ॥ For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy