SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ परिशिष्टम् । श्रीकुलार्कपण्डितप्रणीतं षोडशानुमानात्मकं दशश्लोकीमहाविद्यासूत्रम् । १ अपक्षसाध्यवद्धृत्तिविपक्षान्वयियन्न तत् । साध्यववृत्तितायुक्तं साध्यते साध्यवर्जिते ॥१॥ आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् मेयत्वात् घटवत् ॥१॥ २ अपक्षसाध्यवदृत्ति विपक्षे पक्षिते न यत् । साध्यवदृत्तितायुक्तं साध्यते तद्विपक्षगम् ॥ २॥ आकाशः आकाशशब्देतरानित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् । ३ अपक्षसाध्यवद्धृत्तिविपक्षान्वयवर्जितः। नानाविपक्षवृत्त्यन्यभिन्नधर्मोऽस्ति पक्षिते ॥३॥ शब्दः शब्दानित्यनित्यवृत्त्यन्यनानानित्यावृत्त्यशब्दधर्मवान् । ४ पक्षापक्षगतादन्यत्साध्यववैधवर्जितम् । गन्धवन्तो गन्धवदगन्धावृत्तिगन्धवद्वृत्त्यवृत्त्यन्यवन्तः । ५ पक्षापक्षगतादन्यत् साध्यववृत्ति पक्षगम् ॥ ४॥ शब्दः शब्दाशब्दावृत्त्यनित्यवृत्तिधर्मवान् । ६ तत्तादात्म्यनिषेधान्यतत्स्थाभावविरोधिता। नित्यत्वं स्वप्रतियोगिकान्योन्याभावातिरिक्तशब्दगताभावप्रतियोगि । ७ स्वीकृतानन्यवृत्तित्वसंपन्नान्यत्वसाधनम् ॥५॥ शब्दाधिकरणं शब्दाधिकरणादन्यत् । ८ पक्षापक्षविपक्षान्यवर्गादेकैकमुद्धृतम् ।। भिन्नं साध्यवतस्तबदुतावधिभेदिनः ॥६॥ अयं घटः एतद्धटाङ्करान्यान्यसकर्तृकान्यः ।। ९ तस्यैव तदवृत्तेन योगो वात्र प्रसाध्यते । अयं घटः एतद्घटारान्यान्यसकर्तृकावृत्तिमान् । १० तबृत्यवृत्तिरथवा प्रोद्धृतेऽत्र प्रसाध्यते ॥७॥ यथा-अयं घटः एतद्धटाकुरान्यान्यसकर्तृकधर्मविरही । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy