________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ परिशिष्टम् । अर्थ महाविद्याविवरणम्।
___श्रीभुवनसुन्दरसूरिविरचितटिप्पनसमेतम् । श्रुतिमयतनु केचित्केचिदानन्दरूपं
विगलिततनु केचित्केचिदच्छस्वरूपम् । अभिदधति यदेकं तन्नमामीह जन्मस्थितिलयपरितापारम्भहीनं स्वरूपम् ॥ १॥
श्रीभुवनसुन्दरसूरिविरचितं महाविद्याविवरणटिप्पनम् ।
श्रियो धाम श्रीमज्जिनवरपदाम्भोजयुगलं
गिरं देवीं चेतोऽभिमतफलदाने सुरमणीम् । नमस्कृत्यानन्दाद्गुरुचरणयुग्मं च विधिना ___ महाविद्यावृत्तेः किमपि करवै टिप्पनमहम् ॥ १॥ प्रायष्टीकाकृतैतस्या रहस्यं न प्रकाशितम् । _रहस्याख्यानपूर्व तद्वत्तिाख्यायते मया ॥२॥ महाविद्याबृहद्वत्तिाख्याता प्रायशो मया ।
विडम्बनस्य टीकायां विलोक्या सा तदर्थभिः ॥ ३ ॥ अथ महाविद्या कथं समुत्पन्नेति वाच्यमार्याद्वयमुच्यते ।
भाट्टा नित्यं शब्दं योगाद्या वादिनस्त्वनित्यं च ।
प्रतिजानते ततोऽयं जातस्तेषां विवादोऽत्र ॥ ४॥ तत्तस्यानित्यत्वं प्रतिपादयितुं तु भाट्टवादीन्द्रान् ।
यौगाचार्यों वर्यः कृतवानेतां महाविद्याम् ॥ ५ ॥ युग्मम् । अथ सामान्यतो महाविद्यास्वरूपप्रकाशकं पद्यत्रयमुच्यते । तथाहि
अन्वयव्यतिरेकित्वोपेतमूलानुमाविधौ ।
महाविद्यानुमानं तु प्रयोज्यं केवलान्वयि ॥ ६ ॥ १ आदर्शपुस्तकस्य आदौ अन्ते वा ग्रन्थकर्तुनर्नामोल्लेखः नोपलभ्यते । २ इत आरभ्य ‘लिप्यक्षराण वर्णोपलक्षकत्वमिव' (पृ. १६२) इत्यन्तः ग्रन्थः ख पुस्तके नास्ति, तस्य प्रथमपत्रस्य लप्तत्वात् ।
For Private And Personal Use Only