SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प०३ १५१ महाविद्याविडम्बनम् । अथ प्रशस्तिः । श्रीवीरः श्रेयसे भूयाचित्रकृञ्चरितः सताम् । सिद्धार्थमपि सिद्धार्थतनयं यं विदुर्बुधाः ॥१॥ तत्पट्टमुकुटं श्रीमान् सुधर्मगणभृद्वभौ । गङ्गेव द्वादशाङ्गीयं यतो हिमवतोऽजनि ॥२॥ अभूवंस्तस्य संताने श्रीजगञ्चन्द्रसूरयः। तदीयानुक्रमे चाथ भूरिसूरिपवित्रिते ॥ ३ ॥ श्रीमत्तपागणसरोजसरोजिनीशा । भक्तिप्रकर्षविनमत्सकलावनीशाः । श्रीदेवसुन्दर इति प्रथिताभिधानाः सूरीश्वराः समभवन्भुवनप्रधानाः ॥ ४ ॥ ॥ युग्मम् ।। अन्यासाध्यविशुद्धतीव्रतपसा विश्वत्रयोहयोतक त्तत्ताडग्यशसा प्रतापमहसाऽपास्तार्यमज्योतिषा । संपूर्णागमधारणेन हरणेनोाः समग्राशिव प्रोद्भूतैश्च (?) युगप्रधानपदवीमासादयन् ये भुवि ॥५॥ श्रीमच्चन्द्रकुले तदीयविलसत्पट्टोदयाद्रौ बुधा नव्याः केऽप्युदिताः स्फुरनिजगवा विश्वत्रयोहयोतिनः। भास्वदगी:पतिमित्रतामुपगता: श्रीमङ्गलोल्लासिनः श्रीगच्छाधिपसोमसुन्दरवराचार्या विराजन्त्यमी ॥ ६ ॥ वादीन्द्रव्रजनिर्जयानलभरैर्ब्रह्माण्डभाण्डे परि क्षिप्य प्रौढयशःपयो गुणसितायुक्तं यदीयं विधिः । पाचं पाचमचिन्तनीयरसतां निन्ये तथा कोविदाः __स्वादं स्वादमहर्निशं श्रुतिमुखैस्तृप्तिं यथा यान्ति न ॥ ७ ॥ तदीयकरमाहात्म्यजलवर्द्धिष्णुवैभवाः । श्रीसूरयस्त्रयो भान्ति सहकारतरूपमाः ॥ ८॥ आद्या: श्रीमुनिसुन्दराव्हगुरवस्तेषु स्फुरत्कीर्तय स्तर्कव्याकरणादिशास्त्रनिपुणा राजन्ति यैनिर्मितः । हस्ताष्टाप्रशतप्रमाणकलितो लेखः सकृजल्पित प्रोद्यन्नामसहस्रधारणकलौx x x x x ॥ ९ ॥ १ इयं प्रशस्तिः द पुस्तके एव लब्धा । २ इतः परमार्शपुस्तकस्यैकं पत्रं लुप्तम् । अतोऽपूर्णवेयं प्रशस्तिः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy