SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० भुवनसुन्दरसूरिकृतटीकायुतं श्रीसोमसुन्दरगुरुत्तमपादपद्म संसेविना भुवनसुन्दरसूरिणेयम् । वृत्तिः कृता स्वपरयोरुपकारहेतोः सेव्या प्रमाणनिपुणैर्विजयोदयाय ॥ १॥ हषपुरनामनगरे देवश्रीपार्श्वनाथशुभदृष्टौ । व्याख्यानदीपिकेयं समर्थिता भवतु जयलक्ष्म्यै ॥२॥ षट्तर्कीपरितर्ककर्कशमतिश्चारित्रराजो यति विद्योत्तमरत्नशेखरमुनिर्वादीन्द्रवृन्दापणीः । एतौ द्वावपि शुद्धबुद्धिविभवो टीकामिमां सादरं संशोध्य प्रथमप्रती गुणयुतौ संस्थापयामासतुः ॥ ३॥ ग्रन्थोऽयं विषमो मतान्तरगतो गूढार्थसार्थान्वितो व्याख्या नैव पटुः स्फुटार्थघटने नो संप्रदायस्तथा । तस्मान्मन्दमतिप्रबोधविधये स्पष्टार्थनिष्टकिनी । टीकेयं विहिता चिरं विजयतामन्विष्यमाणा बुधैः ॥ ४ ॥ इति श्रीजिनशासन-गगनाङ्गणनभोमणिषड्दर्शनीरहस्याभिज्ञशिरोमणि-सुविहिताचार्यचक्रचूडामणि-श्रीतपागच्छश्रृंगारहारभट्टारक-प्रभुश्रीसोमसुन्दरसूरिशिष्यश्रीभुवनसुन्दरसूरिविरचितायां महाविद्याविडम्बनवृत्ती व्याख्यानदीपिकायां दृषणविवेकव्याख्यानो नाम तृतीयः परिच्छेदः समाप्तः ।। ग्रन्थश्च संपूर्णः १ इत आरभ्य लोकचतुष्टयात्मिका ग्रन्थकर्तृप्रशस्तिः छ द पुस्तकयोर्न विद्यते । २ तपोगच्छ इति च पुस्तकपाठः । ३ इतः परं द पुस्तके निम्नलिखितानि प्रशस्तिपथानि विद्यन्ते । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy