________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ataforest
७३
संतंपि किं ण साहइ ( पृ० ) विगलत्ताओत्ति (आ.) किं. कयं तमिह । (पूर ) पाणापाणाभावा (आ० ) ण जीवप्रभावेण को हेऊ ५॥ विकलत्वादिति कारणान्तरहीनत्वात । प्राणापानाभावस्य कारणकारणत्वप्रतिपादनस्याशक्यत्वात् । तयोः तत्त्वान्तरापत्तेः ।
,
तम्मत्ताऽसिद्धीए परिणामादीणमब्भुवगमे य । जीवंमि को पदेसो जेण मुहा खिज्जसे मइमं ! ||६०|| तन्मात्रता च भूतमात्रता । मतिमन्निति सम्बुद्धिध । ' निउणेहि महुरेहिं 'त्युपदेशfarahara ' अबोधेऽप्यनिन्दा ' इति स्वोपदेशानुसरणाद् भाव - व्यापरिगतत्वाच्च । खिद्यसे ' इति कदाग्रहो हि कारणं खेदस्येति, तन्निराकरण भावयैव । तत्त्वतस्तु कदाग्रहमतिमत्त्वयोः परस्परा नवस्थानविरोधमस्तत्वात शीतोष्णयोरिव भवेदेकतरमेवेत्यभीष्टं मतिमादर्त्तव्यं त्याज्यचान्य इति व्याकरणं व्याचकुः ।
•
पृ० - कह णु मुहा तभावो ण पमाणबलेन ठाविओ जम्हा । आ:- जस्सेवं सो आया (पू) परिसेसो वेस जमजुत्तो ||६१|| प्रमाणासिद्धेऽगृह्यमाणे न कदाग्रहिता, न च तथासति मुधात्वं म्येति' कह ' इत्यादि । अयुक्तत्वं पारिशेष्यम्याक्षेप्याहुः ।
हि अपसिद्धे अम्मिणि परिसेसो नायविरहओ एत्थ । ण चब्बिह पूरे अपसिद्धे तासु च ||६२|| धम्मेसु दुतभरणछसि सिर-कलुसोदगाइएसुति । कलुसोदगत्तणेण जुत्तमयं वुद्धिज णोति ||६३|| किंतु पसिद्धेसु चिय न एस विधिरत्थि आयमाम्म । तन्नो पमाणबलओ तम्सिद्धी (आर) एस वामोहो || ६४ || न्यायोsa व्यवहारः प्रामाणिकपक्षप्रतिपत्तिर्वा । चातुर्विध्यं च समुद्र
For Private And Personal Use Only