________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका वेलावृद्धि-हिमविलय-वृष्टि-प्रवाइनिरोघेभ्यो भावान पुरस्येति तद्गतेष्विति सामुद्रादिकेषु । द्रुतं-भावप्रधाननिर्देशाद् द्रुतता-वेगवत्तेति । भरणमेकत्रीभावो रोधेन, अच्छशिशिरतोदकम्य हिमविलयेन, वृष्टया च कलुषोदकतेति । यथा दूतत्वादीनां सामुद्रादीनां सिद्धौ तत्र तत्र तेन तेन तम्य तस्य साधनं न त्वेवमत्र इत्युक्त नप विधिरात्मनि । वचनम्यैतभ्य व्यामोहता च व्यामोह जन्यत्वान कार्य कारणोपचारात । .. जम्हा ण तम्स धम्मो चेयण्णं एतसाहणे जइमो। किंतु अणुहवसिद्धमिदं धम्माइ य जं ततो णियमा ॥६५॥ तम्य भूनसमुदायस्य उपलभणं च धर्म इति फलमित्यम्य । आदिशब्दात कार्य च यतश्चैतन्यं तत इति । ___ अणुरुवणं कज्ज इमम्स धम्मादिण त्ति सो य बला । भूतादर्थतरमो तो आया तस्स भावो वा॥६॥ अनुरूपेण कारणनति शेषः । कार्यमिति नियमः । अम्य भूतसमुदायम्य न चतन्यं धर्मादि । चकारो विशेषणार्थः । स चात्मनः सिद्धिं भूतार्थान्तरतया विशेषयति । नोत्पन्नः तस्मादिति तत्त्वम् । बलादिति अप्रतिहतान्यथानुपपत्तिमतोहेतोः । तम्य चैतन्यम्या भाके न चतन्छ क्यं गदितुं प्रतिप्राण्यनुभवसिद्धत्वात्तस्यति । ... पू.-कोऽयमणुरुवगाहो अणुमादीहि जओ घडादणं । दिछी भावोऽह (आ०) मती. तओ वि अणुरूव एवत्ति १६| सोऽपि परमाण्वादिभ्यो घटादिभावोऽपि ।
मुत्तत्तादि अणुगमा अणुरूवावगमओ य । पू० इयरोवि अणुगमवावित्तीहि य सति सत्ते तम्मि किमजुत्तं ॥३८॥ अणुत्वादान
For Private And Personal Use Only