________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
स कायाकारादिपरिणत्यभावकृतचैतन्यभावः । भणितं ' अह तबिहपरिणामो' इत्यादिना, उपरि च 'संतंपि किं न साहई 'त्यादिना, प्रतिभणितं 'भूयस्सेस सहावो' इत्यादिना, प्रवक्ष्यमाणे — भूयाणं अविसेसे ' इत्यादाविति । . भूयाणमविसेसे अण्णमि य चेयणे असंतंमि । तकज्जे चेयण्णं विसमगईए कहं जुत्तं ।।५५।। अन्ये भूतव्यतिरिक्ते चेतने चेतनावति जीवेऽसति ।
पू०-जह संठाणविसेसो (आ०) ओहेणं कारणाण तं अस्थि । तो जुत्तो तब्भेओ ण य चेयण्णं कहंचिदवि ।।१६।। घटादौ संस्थानविशेषो यथासन्नुत्पद्यते, तथेदमिति- तत' संस्थानमिति । तभेदः-संस्थानविशेषः ।
भूयफलत्तं चेयण्ण मुण्णया नेति एत्थ किं माणं । णो पचखं जम्हा सदत्थविसयं तयं सिद्धं ॥५७।। अणुमाणं पि न जुत्तं विसिट्ठलिंगादिविरहतो लोए । चे आगारोत्ति तयं ण कारणं कज्जवं नियमा ।।५८॥ विशिष्टता च लिङ्गस्यान्यथानुपपत्तिमत्त्वेन । आदिशब्दश्च पक्षाभासाभावादिग्रहायेति । 'तयंति अनुमानम् । अनुमीयते अनेनेत्यनुमानमिति ‘करणाधारे' इत्यनेनानटि व्युत्पादने पर्यवस्यति हेतुरित्येवार्थः । कारणं न नियमात् कार्यवदिति कारणोपलब्धेः कार्यानुमानं च यथाकथञ्चिन्न, किन्तु विशिष्टादेव तस्मात् । अत एव 'रोलम्ब-गवल-व्याल ' इत्यादि तथाविधवारिवाहविलोकनादित्यादि च सविशेषणं पठ्यते कारणोपलब्धिदर्शकं वाक्यमिति । आकारश्चाभिमतं ते न कारणम् । यदि चाकारलक्षणं कारणं चैतन्यलक्षणकार्यवदेव तदाहुः मृतशरीरं तदाकारमदुद्दिश्य
For Private And Personal Use Only