SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका - पू०-तेयाभावातो ण तं (आ०-) उवणीते तंमि पावती भावो । पू०-अह सो विसिट्ठगो च्चिय (आ०-) वइसिट्ठं किंकयं तस्स ॥३२।। पू०-अह नु सहावकयं चिय (आ०-) ण पमाणमिहावि साहगं किंचि । अप्पतरं दीसिज्जा तदभावे सेसभावाओ ।।३३।। सर्वेषां चेतनोत्पादकत्वाभ्युपगमादेवमुपालम्भः । तत्त्वतस्तु कोष्णगोमयादिज्वलनसंसर्गेऽप्यनुपलम्भादात्मकृतमेव वैशिष्टयमापाद्यते । ___ तह पुढवादिसमुदया कि कुशलकया ण होइ चेयण्णं । सव्वत्थ अविसेसेणं जत्तण वि कीरमाणं तु ॥३४॥ कुशलेति भूतपरिमाणोपादानत्वज्ञापनाय । सर्वत्रेति देशकालविशेषहेतुत्वोच्छेदाय । अविशेषेणेति तु संस्थानादिसादृश्याय । यत्नेनेति चेतरविघ्ननिरासायोदाजहः पूज्याः। - पू०-णस्थित्थी-कुच्छिसमं तस्समुदायस्स ठाणमगंति । आ०-- एवुब्भियपमुहाणं पावइ णणु चेयणाभावो ॥३५।। पू०-अह तम्विहपरिणामो णत्थि (आ०-) ण जीवोत्ति निच्छओ केण । पू०-चेयbणाभावेणं (आ०-) जीवाभावेवि सो तुल्लो ॥३६॥ मदशक्तेरनियततावच्चेतनानुत्पादमाशङ्क्योचुः... ण य इह मज्जंगाणं न होइ अविसेसओ उ मयत्ति । जं कुसलनिउत्ताणं नायाणुगयं न तेणेदं ।।३७।। द्वौ नौ प्रकृति गमयत इति न न चेति । मूर्खकृतौ न स्यात्तथात्वमिति कुशलेति । इदमित्यारेकणम् । अन्वयव्याप्ति व्यभिचार्य व्यतिरेकं तथाकर्तुमाहुः- तदभावम्मि य भावो सिद्धो मोत्तेसु मोक्खवाईणं । आगमपामण्णाओ जह तह उवरिं फुडं वोच्छं ॥३८॥ मुक्तिनिरूपणावसरे वक्ष्यमाणत्वादुपरीति । For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy