________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६८
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
आ० - संगपि भूयसमुदयरूवं हंदि उसरोवि तह चैत्र । इय अणुरुवतं चिय भेदे तत्तंतरावती ||२७|| कारणकार्ययोर्भेदे - वेलक्षण्ये सर्वथाघटादीनां तत्वान्तरतयाऽभ्युपगमापत्तिः ।
सिय वइचित्तं दिट्ठ सहावभेएण भूयकज्जाणं। चेयण्णस्स वि एवं तकजत्तंमि किमजुत्तं ||२८|| शैत्यदाहकत्वादीनां घटपटादीनां वेति । एवं विलक्षणकार्योत्पादाविरोधे इति ।
जमखिलतकज्जाणं विलक्खणं सव्वहा अमुत्तादि । तस्साहव्वंमि किमिह कोसपाणं विणा माणं ||२९|| विलक्षणतासद्भावेऽपि नामृतं मूर्त्तान्मूर्त्तभ्यो वा 'नामूर्ती मूर्त्ततां याति मूर्त्तस्यामूर्त्तता न च' इत्यादिवचनात् । चैतन्यं त्वेवंविधमेवेति । अप्रीत्यादेरपि चैतन्यविकारोपलब्धेर्न ज्वरादेस्तद्धेतुता, अन्यथा शोकादेर्देहविकारोपलः कायस्य चैतन्यकार्यताप्यनिवारितप्रसरेव स्यात् । असत्कायत्पादश्च नैवाणुष्वपि स्वस्पर्शनाद्यपेक्षया सावयवत्वात् मूर्त्तत्वादिसम्भवाच्च युक्तियुक्तः । पर्याया अपि च न सर्वथा द्रव्यविलक्षणा न वा सर्वथाऽसतः पूर्वपर्यायपरावृत्यैव तदुत्पादात् अदलस्य पर्यायस्यैवाभावात् । तत एवोच्यते-' दव्वं पज्जवविजुयं दव्वविजुत्ता य पज्जवा णत्थि 'ति ।
तद्भावमय भावो न परासुरचेयणो जओ काओ । दीसइ न तत्थ वाऊ सति सुसिरे सो कह न होज्जा ||३०|| कायाकारप्राणा पानादिसद्भावे चैतन्यभाव इति ।
णय तं कवि दीसह (पू०) पाणापाणूणभावओ जो चे आ०-णो जीवाभावाओ किमेत्थ माणंति वत्तव्वं ||३१|| प्राणापा अपि कायाकारकृता एवात्मनोभिन्नस्य कर्तुरनङ्गीकारात् ।
For Private And Personal Use Only