________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
सिय संधाणं व तयं समुदयधम्मो म तंपि पत्तेयं । एगलैणासंतं तदण्णभावप्पसंगाओ ॥२३३ नापि च अण्वादी असत् स्थौल्य परमाणूनामेव संयोगवशेन तथाभावात् । सर्वथोत्पत्तौ चासतः पश्चमभूतमप्युत्पद्यतेति प्रसङ्गः । ___ जब संतं उवलद्धी कि नो पुध्वंपि ओघओ अस्थि ३ ण य एवं ञ्चलभइ पत्नयं तेसु चेयण्मं ॥२३॥ सामान्येन धातकीपुष्पोकादिषु भ्रमिजननतृष्णाशान्तिप्रभृतिरस्त्येवेत्ति भूतेषु च नेषु न प्रत्येकं चैतन्यवत्त्वमिति । ____ अह नस्सेस सहावो समुदयधम्मा तदा य होइत्ति । पत्तयं चं असंते न जीवभावो ति वामोहो ॥२४॥ तस्य-चैतन्यस्येति । सदैव-समुदितपरिणाम एवेति । प्रत्येक भूतेष्वसत्वे चैतन्यस्येति । व्यामुग्धता चासत उत्पादाङ्गीकाराव कूटस्वभावकल्पनान्न प्रत्यक्षेतरअमेयस्वीकाराञ्चेति ।
अह धम्मी तत्संतरसिद्धी अब्भुवगम्मि य पदोसो। धणिमित्तमा तु भेया ण भूएहिं तदुप्पत्ती १२५।। चैतन्यं धर्मीति, कायाकारपरिणामोऽपि च भूतानां सर्वत्र भावात तेषामतिरिक्ताभावात सर्वदा सत्त्वासस्वापत्तेश्च न भूतमात्रभवो वस्त्वन्तरसमुत्यो निर्हेतुकोऽभ्युपगन्तुं युक्त इति ।
जं कारणाणुरूवं कज्ज भूयाणमणगुरूवं च । चेयण्णं भणियमिणं सिय संगसरेहि वभिचारो ॥२६॥ स्यादित्यादि । कारणानुरूपकायोत्पादनियमे व्यभिचारं शङ्कते । विजातीयकार्योत्पादश्च श्रृङ्गाच्छरस्य, सूक्ष्माप्रदेशपरमाणुभ्यो घटस्य, द्रव्यात् पर्यायस्य चोत्पत्तेः न कथननाप्यसिद्ध इति ।
For Private And Personal Use Only