________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
बोहसहावममुत्तं विसयपरिच्छेयगं च चेयणं । विवरीयमहा वाणि य भूयाणि जगप्पसिद्धाणि ||१४|| ता धम्मम्मिभावो कहमेतेसिं तहसुवगमे य । अणुरूवत्ताभावे काठिण्णजलाण कि न भवे ? ॥१५॥ तम्हा ण भूयधम्मो चेयणं णो य तस्समुदयस्स । पत्तेयमभावाओ आया परलोयगामि व्य ।।१६।। ता जिजइ तेहि कह तेणं वा तयंति चिंतमिणं । धम्मंतरवित्तीए तु सिद्धं जीवम्स अस्थित्तं ॥१७॥ तद्धम्मन वि सयाऽविसेसभावेण कह णु अभिवत्ती। ण हि काठिण्णादीया केसिंचि कयाइ वज्जंति ।।१८।। व्यज्यन्तेअभिव्यक्तीक्रियन्ते ।
ण य तस्स नहा गमणं दिलॊसुवि संसओ य कसिंचि । णीलादितुल्लता वि हु पत्तेयमदिठिओऽजुत्ता ।।१९।। तथा गमनं-निश्चय इति । दृष्टेषु भूतेषु संशयश्च यतः ।। ___ तब्भावम्मि वि कह भिषणवत्थुधम्मत्तणेण प्रगतं । चयन्नस्सियरेसिं गत्ते कह व णागतं ॥२०॥ एकत्वमहमिति । नानात्वं भूतानां पृथ्वीत्वादिनेति । __ भिन्नाभिपायाण य देहमि तहा कहं अवत्थाणं । सयलिंदिओवलंभो तओ सती तेसु सो णु कहं ॥२१॥ भिन्नभिन्नचैतन्यानां भूनानामिति पृथक्त्वेऽपि संहतो पश्चविषयसङ्कलनात्मिका स्मृतिरेककतका चेति नैताग्मं स्याद् भौतिकदर्शने । - नहि भिन्ने चेयपणे आसन्नाण वि मिहो विभिन्नाणं । भावेसु नाणमेगं लोगम्मि सती य तप्पभवा ।।२२।। गर्भस्थज्ञानास्मृतिश्च मातुः प्रमाणसिद्धेत्युदाहार्यम् ।
For Private And Personal Use Only