________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकवि शिका
पू०-सव्वेसि तओऽसिद्धो अतो असिद्धोत्ति (आ.)-नुल्मेवेदं । भूपहिं चेयण्णं जायइ विबुहाण जमसिद्धं ॥३९।। ण य मज्जंगेहि इह मदसत्ती जुज्जई विणा जीवं । तम्हा पइण्ण-हेऊदिठंता तिणिवि अजुत्ता ॥४०॥ किं चेयं मदसती किं मज्जे पाणगे तदाधारे । मज्जेज्ज सयं मज्जं जइ तम्मि उठिगाधारे ॥४१।। उष्ट्रिका मायेतेति शेपः।
जीवम्स उ मयसत्ती पाणगपक्वमि मज्जसंजोगे। जायद मज्जंगेहिंतो णायमसंगतं तेण ।।४२।। पृ.-उक्खिवणपेरणादी सत्ति जह एत्थ देवदत्तस्स । कुंभादुक्खिवणगया दीसइ तह मज्जसत्ती वि ॥४३।। यथोत्क्षेपणादि पुरुषगतं तत्राविवादसिद्धं तथाऽत्र पानकगता हि मदक्तिः ।
आ०-एवंपि भूयसमुदयवइरिसगता उ चेयणा कजं । साहा य वइरित्तो जो सो जीवोत्ति पावेइ ।।४४।। मदशक्तेरन्यत्र कार्यकरणात् भूतानामपि व्यतिरिक्त एव चेतनोत्पादकतेति ।
पूर-णो मज्जससि मज्जंग हेतुसमुदायभिन्नवत्थुगता । साहई इह नियकजं ण पाणगो जं तओ अण्णो ||४५|| एवं पि सासयाभिप्रणवत्थुपगता नु चेयणाकजं । कुजाधारादौ सति कुतित्ति न मजसत्तेवं ।।४६।। पृ०-सा खलु विसिट्ठपाणगसंबंधगया उ चेयणा णेवं । कुणइ सहावाउ मई (आ०) ण जीवभावा उ का जुत्ती ॥४॥ पू०-अह उ सभावो जुत्ती (आ०) ण स एव विवायगोयरापन्नो। अन्नस्थ संकमंमि य पतीतिबाधा ण य पमाणं ॥४८॥ मद्यात् पानके मदशक्तरुत्क्षेपणादेश्च कुम्भादौ न सङ्क्रमो युक्तः । आये जीवस्य मादनान् चरमे घटे तथाशक्त्युत्पत्तेर्न सड़क्रमः कथननापि ।
For Private And Personal Use Only