________________
Shri Mahavir Jain Aradhana Kendra
६४
लोकविंशिका
यथा - ' जीवो अणाइनिणोऽमुत्तो परिणामी जाणओ कत्ता । मिच्छत्तादिकयस् य णियकम्मफलस्स भोत्ता तु ' ॥१॥ न चैतत् केवलं वामात्रं न्यगादि, सपूर्वपक्षमुपन्यस्य पर्यनुयोगं सिद्धान्तितमेव । तद्यथा
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-
' जीवो उ णत्थि केई पञ्चक्खं गोवलब्भति जम्हा | गय परचकखादण्णं पमाणमत्थित्ति मण्णंति ||१|| अणुमाणमप्पमाणं अणुमाणविरुद्धमादिवोसाओ | आगमपमुहेसुं पुण सव्वेविण मंगया पाये || २ || अत्रादिशब्देन इष्टविघातकविरुद्धव्यभिचारित्वसामान्यविशेषोभयान्यतमाविषयत्वादिग्रहः ।
ता कहमागमपमुहा होंति पमाणा नु णज्जती कह य । एयं एत्थ पमाणं न पमाणमिदं तु वत्तव्यं || ३ || ( एयंत प्रमाणमित्थ बत्तव्वं ति वा ) || ३ || जो पडिसेहेति सिया स एव जीवो ण जुत्तमेयं पि । नत्थि परलोगगामी भणिमो जं न उण एसो वि || ४ || अस्थि पडिगो इह चेयण्णविसिटकायमेत्तो उ। पृ० दाणादिफलाभावा सो अस्थि, उ०- संगत मिणपि ||४|| पुट्ठो केणइ भोतो देवो नस्थिति कोइ सो आह । किं धम्मिओ गतो ता वाडीए अणेण जं तुझं ||५|| सिय जाईसरणाओ थणाहिलासाउ चेव अस्थित्ति | जाईसरणमसिद्धं भूयसहावा इतरंपि || ६ || चित्तो भूयसहावो एयाओ चैव लाभहरणाई | सिद्धत्ति नत्थि जीवो तम्हा पर लोगगामी तु ॥७॥
आचार्याः - भण्णइ न जुत्तमेयं पच्चक्वं नोवल भइ जमुत्तं । जम्हा अवग्गहादी हंदि ससंवेयणपसिद्धा ||८|| जं जायई सती मे
For Private And Personal Use Only