________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
arafafशका
५३
गम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ' ॥ तथा-' आगमेनानुमानेन ध्यानाभ्यासरसेन च । विधा प्रकल्पयन् प्रज्ञां लभते तत्त्वमुत्तम' || मित्या । तदननुसारिण्यनुमा च निन्दिता खलु' ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता. प्राज्ञः कृतः स्यात्तेषु निश्चयः । इत्यादिना । आश्रित्य चामुमेवाङ्गीकार प्रतिपाद्यते - अनुमानप्रधानेन विषमे पथि धावता | अन्धेनान्ध वाकृष्टौ विनिपातो न दुर्लभः ' ॥ इत्यादि । वक्ष्यन्त्येव चातो वचनपदात् परतोऽपि त्वव्ययेन निश्चयैकहेतुतानिर्णयं वचनस्यैवेति । किं तदित्याहु:-' वचनं 'स्थिति । तत्र उच्यते अतीन्द्रियार्थवेदिभिः यत्तद्वचनम् । सामान्यशब्दत्वेsयस्य प्रकरणाभिधेयतात्पर्यवशेनैव व्युत्पत्तिः । यद्वा-वचनशब्देन सर्वज्ञवचनमेव ग्राह्यम्, तस्यैव प्रमात्वादेशे प्रस्तावे । यत उच्यते धर्ममाश्रित्य - ' परलोकविधौ मानं वचनं तदतीन्द्रियार्थहव्यक्त ' मिति । तुवधारणार्थ: । अबधारयन्त्यनेन प्रवृत्तिनिवृत्तिकारणतां यथाऽन्यत्र एतन्मूलां शास्त्रकाराः तथाऽतीन्द्रियार्थत्वादस्यागममूलतामेव । यत उच्यते-' यस्मात् प्रव
कं भुवि निवर्त्तकं चान्तरात्मनो वचनं धर्मश्चैतत्संस्थ' [ पोडशके ] इत्यादि । ननु तर्हि सर्वेप्यास्तिकाः स्वस्वाभिमतागमानुसारिण इति सर्वेषामप्याराधकता भवन्ती स्वीकार्यैव, प्रस्तुतं लोकविधातृत्वमपीवरस्य निषिध्यमानं नाञ्चत्येवौचितिपदवीमागमप्रतिपादितत्वात्, न स्याच्चैवं सम्यक्त्वेतरयोर्विशेष इति चेत् । सत्यम्, वचनस्य केवलस्यैव यदि तं स्यात् प्रामाण्यं स्यादेवैवम् परं न तत्तथा, किन्तु वीतरागस्य भगवतः इति दर्शितमेव च व्युत्पत्तावेवेदम् । इदमेवातीन्द्रियार्थ हगव्यक्तं मौनीन्द्रं नेतरदित्यत्र का प्रमेति चेत,
"
For Private And Personal Use Only