________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
लोकfifशका
५२
तानि घटपटादीनां नवानामपि पुराणादिभावदर्शनतो ऽनैकान्तिकानि अङ्कुरादीनां चोत्पत्तेरध्यक्षसिद्धत्वादकर्तृकाया विरुद्वदोषोपगतानि
| अष्टुं तु वैचित्र्यहेतुतया समानकारणोपनिपाते ऽपि साधयितुं शक्यमेव फलवैचित्र्यस्य प्रत्यक्षसिद्धतया । न चादृष्टं न स्वतन्त्र फलमुपदधाति । ईश्वरस्येवेश्वरस्यैवोपकारित्वापत्तेः। इष्टापत्तौ च वध कव अनिष्टतापत्तेश्वापकार निपुणत्वाङ्गीकारस्यावश्यंभावात्। भूयां सच दुःखिनो दरीदृश्यन्ते लोकेऽस्मिन् जन्तवो यतः, तत आयात्येवानल्पपापकारिता तस्य । किञ्च किं पापिकां बुद्धिमयं निरोदुमलं न वा ? अलं चेत् कथं सा, नालं चेत्, किं परमैश्वर्यम्, कथं फलं दद्यात सर्वेषामसुम ताम् । विस्तरतश्च प्रान्ते निराकरिष्यामः श्रुतिप्रभृत्युपदर्शितप्रमाणपारमार्थिकार्थान्वेषणयाऽनुमानोपदर्शितसाध्यपरीक्षणचेति । प्रदर्शनं चाधुनास्याभियुक्तकरणैः प्रदर्शितत्वात निषेध्यतयाऋ । कथं नु निषिध्यते एतत् ? न तावत् प्रत्यक्षेण, तद्धि सत्येवोपलम्भाईत्वे, न चास्ति तत्, विधायकं च तदिति त्वन्यदेव | अनुमादि च तदनुसार्येवेति द्वापरयित्वाऽऽः
' प्रमाणमित्थं च वयणं त्विति । तत्र प्रमीयते संशयादिव्यवच्छेदेन यथावस्थितं वस्त्वनेनेति प्रमाण- प्रमेयव्यवस्थापकम् क्वेत्याहु::-' अत्र चे 'ति । अत्र- - लोककर्तृत्वाकर्तृत्वनिरूपणे । चकारस्य विशेषणार्थत्वाद् विशिष्ट येतत् यदुत अतीन्द्रिये वस्तुनि न क्रमतेऽध्यक्षादि स्पर्शादिवत् किन्तु वक्ष्यमाणमेव । पयते चात एवागमस्यैवातीन्द्रियार्थनिश्चये प्राधान्यम् । ननु चोपपत्तिरख्यवगीता. गीत एव तज्ज्ञप्ताविति चेत् । सत्यम्, गीयते परं तदननुसारिण्येव । अत एव व निरदेश आगरा ' आगमोपपत्ति सम्पूर्ण दृष्टि
For Private And Personal Use Only