________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका निब्धयः तत्र युक्तः, नैताक्तम्, उपलब्धिलक्षणप्राप्ततायाः कर्तः तेष्वनभ्युपगमात् । यत्सूक्तं-दित्याद्यन्वयव्यतिरेकानुविधानदर्शनात् तेषां तद्व्यतिरिक्तस्य कारणत्वकल्पनेऽतिप्रसङ्गदोष इति । एतस्यां कल्पनायां धर्माऽधर्मयोरपि न कारणता भवेत् । न च तयोरकारणतेव, लयोः कारणत्वप्रसाधमात् । नहि किश्चिद् जगत्यस्ति यत् कम्यचित न सुखसाधनं दुखसाधनं वा, न तत्साधनस्याटष्टनिरपेक्षस्योत्पत्तिः । इयाँस्तु विशेष:-शरीरादेः प्रतिनियताऽष्टाऽऽभिमत्वं, प्रायेण सर्वोपभोन्यानां तु साधारणादृष्टाऽऽक्षिप्तत्वम् । एतत् सर्ववादिभिरभ्युपगमादप्रत्याख्येयम् । युक्तिश्च प्रदर्शितैव । चार्काकरप्येतदभ्युपगन्त व्यम् । तान् प्रति पूर्वमेतत्सिद्धौ प्रमाणस्योक्तत्वात । प्रमाणसिद्धं तु न कस्यचिन्न सिद्धम् । अथाऽदृष्टस्य कार्येमान्वयव्यतिरेकाननुवि धानेऽपि नाकारणता न तर्हि वक्तव्यं भूभ्यादिव्यतिरेकेण स्थावरांदिना कार्यणेश्वरस्यान्वयव्यतिरेकानुविधानादकारणत्वम् । अथ जगद्वैचित्र्यमष्ठस्य कारणत्वं विना नोपपद्यत इति तत् कल्यते । सर्वान उत्पत्तिमतः प्रति भूम्यादेः साधारणत्वाद्, अतोऽप्यास्यविचित्र कारणकार्यवैचित्र्यम् । एवमदृष्टस्य कारणत्वकल्पनायामीश्वरस्यापि कारणत्वप्रतिक्षेपो न युक्तः । यथा कारणगतवैचित्र्यं किना. कार्यगतं. वैचित्र्यं नोपपद्यत इति तत् परिकल्ल्यते, तथा चेतनं. कर्तारं विना. कार्यस्वरूपानुफ्पत्तिरिति किमिति तस्य नाभ्युपगमः ? | न चाकृष्ट जातेषु स्थावसदिषु तस्याग्रहणेन प्रतिक्षेप , उपलब्धिलक्षणप्राप्तत्वाददृष्टवत् । न च सर्वा कारणसामग्री उपलब्धिलक्षणप्राप्ता । अतः एवं दृश्यमानेष्वपि कारणेषु कारणत्वमप्रत्यक्ष कार्येणेक तस्योपलम्भात सहकारीसत्तादृश्यमानस्य कारणता केपाश्चित् सहकारिणां
For Private And Personal Use Only