________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
वायुराकाश आपो ज्योतीपि इत्येतानीमानि च क्षुद्रमिश्राणि बीजानीतराणि चेतराणि चाण्डजानि च जरायुजानि च स्वेदजानि चोद्मिजानि चाचा गावः पुरुषा हस्तिनो यत् किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्व तत् प्रज्ञानेत्र प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञाप्रतिष्ठा प्रज्ञानं ब्रह्मेत्यादी जेगीयमानं प्रज्ञानान्यत्वस्यापि औपचारिकेण विधिना सङ्गमनीयवाद , अन्यथा स्पष्ट एव योगाचारमतावेश: आफ्यतेति । ___केचित्तु-आसीदिदं तमोभूनमप्रज्ञातमलक्षणम् । अप्रतक्यमवि ज्ञेयं प्रसुप्तमिव सर्वतः ॥११॥ ततः स्वयम्भूभगवानव्यक्तो व्यञ्जयनिदम् । महाभूतादिवत्तीजाः प्रादुरासीत्तमोनुदः ।।। योऽमावती न्द्रियग्राह्यः , सूक्ष्मोऽव्यक्तः मनाननः । सर्वभूतमयोऽचिन्त्यः स एवं स्वयमृद्वभो ॥३॥ सोऽभिधाय शरीगन ग्वान सिमक्षुर्विविधाः प्रजाः । अत एव ससर्जादौ सानु बीजमवासजन ॥४॥ तदण्डमभवद् हैमं महस्रांशुसमप्रभम् । तस्मिन जज्ञे स्वयं ब्रह्मा सर्वलोक पितामहः ॥ | आयो नारा इति प्रोक्ता, आपा व नरसूनवः । ता यदस्यायनं पूर्व तेन नारायणः स्मृतः ॥६॥ यत् तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसष्टः स पुरुषों लोके ब्रह्मति कीयते li७ तस्मिन्नण्ड स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्यानान लदण्डमकरोद विधा १८॥ ताभ्यां स शकलाभ्यां च दिवं भूमि च निर्ममे । मध्ये व्योम दिशश्चाष्टावां स्थानं च शाश्वतम ।।९।। उद्बबहत्मिनश्चैव मनः सदसदात्मकम् । मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् ॥१॥ महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च । विषयाणां गृहीतणि शनैः पञ्चन्द्रियाणि च ॥११॥ तेषां त्वव
For Private And Personal Use Only