________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
arafafशका
यवान सूक्ष्मान, पण्णामध्यमितौजसाम् । सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे || १२॥ यन्मूर्यवयवाः सूक्ष्मास्तस्येमान्याश्रयन्ति पटु । तस्माच्छरीरमित्याहु-स्तम्य मूर्ति मनीषिणः || १३|| तदा विशन्ति भूतानि महान्ति सह कर्मभिः । मनश्वावयवः सूक्ष्मैः सर्वभूतदव्ययम् ||१४|| तेषामिदं तु सप्तानां पुरुषाणां महोजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः सम्भवत्यव्ययाद् व्ययम् ||१५|| आद्यायस्य गुणं त्वेषामवाप्नोति परः परः । यो यां यावतिथषां, स स तावद्गुणः स्मृतः || १६ || सर्वेषां स तु नामानि कर्माणि च पृथक पृथक | दशभ्य एवादt पृथक संस्था निर्ममे ||१७|| कर्मात्मनां च देवानां सोऽसृजत प्राणिनां प्रभुः । साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ||१८|| अग्निवायुरविभ्यस्तु त्रयं ब्रह्मा सनातनम् । दुदोह यज्ञसिद्ध चर्धमृग्यजुः सामलक्षणम् ||१९|| काल कालविभक्तश्च नक्षत्राणि महाँस्तथा । सरितः सागराञ् शैलान् समानि विषमाणि च ||२०|| तपो वाचं रतिं चैव कामं च क्रोधमेव
सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छनिमाः प्रजाः ||२१|| कर्मणां विवेकार्थं धर्माधर्मौ व्यवेचयत् । द्वयोरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः ||२२|| अय्यो मात्रा त्रिनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धमिदं सर्वं सम्भवत्यनुपूर्वशः ||२३|| यं तु कर्माणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः । स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ||२४|| हिंस्राऽहिंस्रे मृदुरे धर्माधर्मावृतानृते । यद्यस्य सोऽद्धात् सर्गे चत्तम्य स्वयमाविशत् ||२५|| यथलिङ्गान्युतवः स्वयमेवर्तुपर्यये । स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ||२६|| लोकानां तु विवृद्धयर्थं मुखबाहूरु- पादतः । ब्राह्मणं
For Private And Personal Use Only