________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
त्ततानिश्रेणिर्न भविष्यत्ति बाधिका । तथा श्रुतिस्मृत्यनवकाशदोषस्तूभयत्रापि तुल्यः स्याद । यदि च सम्यग् निरूप्यतेऽपक्षपालनिरीक्षपया न निमित्त कारणनामपवदति ब्रह्मणः श्रुतिश्रेणिः ।
तथाहि-ब्रह्मणि कुर्वति जगद् ‘अनेन जीवेनात्मनानुप्रविश्ये'नि श्रुत्या जीवात्मसत्ता निरदेशि । सा च न तत्पार्थक्यमन्तरा, जीवास्मता च नादृष्टाद्यन्तरेण । तथा च जीवात्मानोऽदृष्टं च न ब्रह्मविहितम् । सति चैवं कुतस्तरामुपादानता, भवति चोपादानता स्वानुरूपस्य कार्यस्य । न चानुरूपकार्यनियमः पुरुषात् प्रसूति केशान दृष्ट्वापसरति, तत्रापि पुद्गलादेवोपचीयमानात्तद्भावात् । न च मृतशरीरात् कथं न, तत्रापि पुद्गलत्वसत्त्वात् । न हि तत्रोपचयोऽस्ति । न च परिणामकारणं जाठरोऽग्निः, न च काप्यशरीराजोवाद दृष्टा केशायुद्भूतिः, मुक्तात्मभ्योऽपि तदुद्भवापत्तः । साक्षाद ब्रह्मणोऽपि च केशनखाद्युत्पत्तिप्रसङ्गान । परिणामितापि च स्वानु रूपैच, न तु क्षौराद् भवति परिणामो घटपटादीनान् । यदपि च श्रुत्या प्रतिपाद्यते- आत्मन आकाशः सम्भूत आकाशाद् वायुर्वायोरग्निरग्नेराप इत्यादि । तत् कचिदुपचारेण, कचिदाधारावेययोरभेदबुद्धशा, अन्यथान्तरेणाऽऽकाशं काऽवस्थानमेव स्याद् ब्रह्मणोऽपि, कथं वाऽऽकाशाद्वायोस्त्पत्तिपादानिकी युक्तियुक्ता भवेत, सर्वत्र तद्भावेन तत्सम्भवम्य सर्वत्र प्राप्तेर्वावादीनाम् , विरुद्धं चैतन प्रत्यक्षेणैव । यच्च-सर्वस्य भूतादेब्रह्मात्मकत्वं जेगीयते श्रुत्या, तदपि ज्ञानज्ञेययोरभेदारोपेणैव । कथमन्यथा 'तेनेदमित्यादौ तत्तेदन्तानिर्देशः म्याद युक्तियुक्तः । न केवलमेतदेवाभिप्रेतं किन्तु एष ब्रह्म एष इन्द्र एवं प्रजापतिरेते मा देवा द्वमानि च प महाभतानि पृथिवी
For Private And Personal Use Only