________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
dtafafशका
एकमेव तदेकं सन्नव्यभवत् तच्छ्रयोरूपमत्य सृजत क्षत्रं यान्येतानि taaraणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात् क्षत्रात् परं नास्ति तस्माद् ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये क्षत्र एव तद्यशो वधाति सेवा क्षत्रस्य योनिर्यद् ब्रह्म तस्माद् यद्यपि राजा परमतां गच्छति ब्रह्मेत्रान्तत उपनिश्रयति स्वां योनि य उ एनं हिनस्ति स्वां सयोनिमच्छति स पापीयान् भवति यथा श्रेयांसं हिंसित्वा | ११ | स नैव व्यभवत् स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुतः इति | १२ | स नैव व्यभवत् स शौद्रं वर्णमसृनत पूषणमियं वे पूषेयं हीदं सर्वं पुष्यति यदिदं कि | १३ | आत्मैवेदमम आसीदेक एव सोऽकामयत जाया मे स्यात् अथ प्रजायेय अथ विसं मे स्यादथ कर्म कुर्वीयेत्येतावान् वे कामो नेच्छा नातो भूयो विन्देत् तस्मादप्येतर्फे काकी कामयते जाया मे स्यात् अथ प्रजायेय अथ वित्तं मे स्यादथ कर्म कुर्वीयेति । स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत् एव तावन्मन्यते तस्याकृत्स्रता इत्यादि (१ - ४ - १७) आप एवेदमग्र आसुः । ता आपः सत्यमसृजन्त, सत्यं ब्रह्म ब्रह्म प्रजापति, प्रजापतिर्देवास्ते देवाः सत्यमेवोपासते (५-५- १ ) बृहदारण्यके यो देवानां प्रभवश्च उदूभवश्व विश्वाधिपो रुद्रो महर्षिः हिरण्यगर्भं जनयामास । पूर्वं स नो बुद्धया शुभया संयुनक्तु (३-४) इत्येवं रूपां सिद्धान्तयन्ति च स्पष्टैव स्पष्टितागमप्रधानवादिनां वेदान्तिनयानुसारिणां महन्महिमस्थानपरमर्षिवाक्याभिः श्रुतिभि निमित्तता । यापि चोच्यते युक्तिश्रेणिरस्मद्युपपदीयाख्यातश्रवणादिका, सापि न बाधाधायिनी नः, कथमन्यथा तेषामेवा श्रुतिश्रेणिर्निमि
For Private And Personal Use Only