________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
স্তকবিহিঙ্গা
तदपोऽसृजत, तस्माद्यत्र क च शोचति स्वेदते वा पुरुषस्तजस एवं तम्यापो जायन्ते ।३। ता आप ऐक्षन्त बहव्य म्याम प्रजायेमहीति । ता अन्नमसूजत तस्माद्यत्र क च वर्षति तदेव भूयिष्ठमन्नं भवति, अद्भ्य एव तदध्यन्नाद्यं जायते ।४। द्वितीयः । तेषां खल्वेषां भूतानां त्रीण्येव वीजानि भवन्ति, अण्डजं जीवजमुद्भिजामिति । सेयं देवता ऐक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मना अनु. प्रविश्य नामरूपे व्याकरवाणीति (छांदोग्ये० ६-३-२)। नैवेह किञ्चनान आसीन् मृत्युनैवेदमावतमासीत् अशनाय याऽशनाया हि मृत्युस्तन्मनोऽकुरुताऽऽत्मन्वी भ्यामिति (१-०२-१)। सोऽकामयत द्वितीयो म आत्मा जायेतेति । समनसायाचं मिथुन समभवद् अशनाया मृत्युस्तद्यद्रेत आसीत् स संवत्सरोऽभवत , न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभः यावान संवत्सरस्तमे. तावतः कालस्य परस्तादसृजत तं जातमभिव्यादात स भाणऽकरोत्व वागभवत् (१-२-४) स ऐक्षत यदि वा इममभिमस्ये कनी योऽन्नं करिष्ये इति । स तया वाचा सेनात्मनेदं सर्वमसुजत (१-२-५) आत्मैवेदमग्र आसीत् पुरुषविधः सोऽनुवीक्ष्य नाऽन्यदात्मनोऽपश्चत् सोऽहमस्मीत्यने न्याहरत् ततोऽहं नामाभवन तस्मादप्येताऽऽमन्त्रितोऽहमयमित्येवाग्र उक्त्वाऽथाऽन्यन्नाम प्रबते यदस्य भवति । स यत्पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन
औषत् तस्मात् पुरुष औषतिह वै स तं योऽस्मात् पूर्वो बुभूपति य एवं वेद ।१। सोऽबिभेत् तस्मादेकाकी बिभेति सहायमीक्षाञ्चक यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय कस्माद् व्यभेष्यत द्वितीयाद्वै भयं भवति ।२। स वै नैव रेमे तस्मा
For Private And Personal Use Only