________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
प्राणस्तस्मादेते ऋषयः शुक्छे इष्टिं कुर्वन्ति इतर इतरस्मिन् । अहोरात्रो वै प्रजापतिः तस्य अहरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद् रात्रौ रत्या संयुज्यन्ते । अन्नं वै प्रजापतिः ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति । प्रश्न. १।
भगवन् ! कत्येव देवाः प्रजां विधारयन्ते, कतर एतत् प्रकाशयन्ते, कः पुनरेषां वरिष्ठ इति । तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथ्वी वामनश्चक्षुःश्रोत्रं च । ते प्रकाश्याभिबदन्ति वयमेतद् बाणमवष्टभ्य विधारयामः [प्रश्न० ] । ॐ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता स ब्रह्मविद्या सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह (१-५-१) यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः प्राणैश्च सर्वैः (२-२-५) आत्मा वा इदमेक एवाऽप्र आसीन्नान्यत् किश्चन मिषत । स ईक्षत लोकान्नु सृजा इति ।११ स इमाल्लोकानसृजत अम्भो मरीचिर्मस्मापो दोम्भः परेण दिवं द्यौः प्रतिष्ठान्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आपः।२। स ईक्षते मे नु लोका लोकपालान्नु सृजा इति । सोऽद्भ्य एव पुरुषं समुद्धत्यामूर्छयत् ।३। तमभ्यतपत् तस्याभितप्तस्य मुखं निरभिद्यत । यथाऽण्डं मुखाद् वाग्वाचोऽग्नि सिके निरभिद्येतां, नासिकाभ्यां प्राणः, प्राणाद् वायुरक्षिणी निरभिद्येतामक्षिभ्यां चक्षुश्चक्षुष आदित्यः, कौँ निरभिद्यतां, कर्णाभ्यां श्रोत्रं, श्रोत्राद्दिशस्त्वक् निरभिद्यत, त्वको लोमानि, लोमभ्य औषधिवनस्पतयो, हृदयं निरभिद्यत, हृदयात् मनो मनसश्चन्द्रमा, नाभिर्निरव भिद्यत, नाभ्या अपानोऽपानान्मृत्युः, शिश्नं निरभिद्यत शिश्नाद्रेतो तस आपः । इति प्रथमः स्वण्टः ।
For Private And Personal Use Only